________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -७/४९
सूरो अच्छां च भवति जलं अब्भागवासियं, जहिं उस्सा पडित, थलं अडवीए दुग्गं गहणं कडिं निन्न-गड्मादिविसमं निनुन्नतं पव्वतोपव्वताए वा नो पडिसेहे से निद्देसे । जो अधिकतो पडिमापडिवन्नतो, पदमात्रमपि ग्रहणात् अर्द्धपदमपि ओवातिणावेत्तए वसित्तए अधारियाजधारियापदभेदादि न करेति अनंतरहिताए पुढवीए-तिरोऽन्तर्धाने न अंतरिया अनंतरिया अनंरतहिता-सचेतना इत्यर्थः। निद्दाइत्तए सुवित्तिएयपयलाईत्तए उपितएकेवली बूया-केवली परं ते दोसे समत्थो नातुं वक्तुं वा जे तत्र संभवति । अथवा केवलिवयणेन भणामि दोसे न सच्छंदेण, कतरो केवली ? सुतनाणकेवली बूया वक्तुं आदाणं दोसाणं आयतणं वा हत्थेण अधियं सच्चित्तं भूमि परामुसिज्ज मासियाणं-ससरक्खणकाएण सुत्तं-सचित्तरतो ससक्खो सेतो पस्सेतो जल्लो मलो कद्दमीभूतो, मलो हत्यादिघट्टितो अवेति सो चेव मलो जदा-सएण उल्लितो भवति । विद्धत्यो परिणतो अचित्तो जातो । सीतोदगवियडेण वा, सीतं उदयं वियर्ड भंगाल। चउत्य रसियं उसिणदवे वा सीतलगंउसिणोदगवियर्ड फासुगं अवियडं नीवोदगादि हत्यादीणि कंठाणि, लेवे देतियाएलेवाडितं असुइणावा गाते।किंचि सउणगादिना भत्ता मासे समुद्दिढे हत्थो धोवति।जहिं सूरो अस्थमेतिजले भूमीए वा तेहिं भायणं न निक्खिवति, लइतएहिंचेवज्झायंति। मासियन्नं गोणस्संवा सुत्तं-गोणादि जावएगा कंठा, दीविओ चित्तंतो अच्छो-अच्छभल्लोतरच्छो चरक्खू सेसा दुट्टो मारणातो, उमत्तओ एरंडइतओ सेसाविंताओ वा वहपरिणतो आपतति । पदमविनतो उसरति, उव्वत्तत्ति वाअपिग्रहणात् अर्द्धपदमपिजतिओसक्कतितधा वि हरितनि मइंतो आगच्छति, तेन न ओसक्कत्तिमाअधिकरणं भविस्सति । अदुढेओसक्कति उवत्तत्ति वातो मासो उव्वतंतो हरिताणि मद्दिहिति मा अधिकरणं भविस्सति । मासियणं नो कप्पति छायातो सीतकालए ममसीतंति काउंउण्हं गच्छति।उण्हकालए वा उण्हमिति कृत्वा छायं गच्छति।जति सीतं उण्हं वा जत्य उगासेजता काले तं सीअंउण्हं वा । तंमि खेत्तेजले थले वा उवस्सए वा तदा सीतकाले वा उण्हकाले वा एएन पणिधाणेन गच्छति भिक्खादिकज्जेसु गच्छति।
मू. (५०) दोमासियं णं भिक्खुपडिमं० निचं बोसट्ठकाअंचेव जाव दो दत्ती तेमासियं तिन्नि दत्तीओ चाउमासियं चत्तारि दत्तीओ पंचमासियं पंचदत्तीओ छमासियं छदत्तीओ सत्तमासियं सत्तदत्तीओ जति मासिया तत्तिया दत्तीओ॥
घू. समत्ताए गच्छं पविसेजति विभवेण दो मासिया जाव सत्तमासिया । एयं चेव नाणंतं दत्तीसुकालेण वा।
मू. (५१) पढमं सत्त रातिंदियंणंभिक्खुपडिमंपडिवन्नस्स अनगारस्स निचं वोसहकाये जाव अधियासेति कप्पति से चउत्थेणं भत्तेणं अप्पाणएणं बहिता गामस्स वा जाव रायहानीए वा उत्तानगरस वा पासेल्लगस्स वा नेसज्जियस्स वा ठाणं ठाइत्तए तत्थ दिव्वमानुसतिरिक्खजोणिया उवस्सग्गा समुप्पजेज्जा ते णं उवस्सग्गा पयाल्लिज्ज वा पवाडिज्ज वा, नो से कप्पति पयलिएत्त वा पवडित्तए वा । तत्थ से उच्चारपासवणं उवाहेजा नो से कप्पति उच्चारपासवणं ओपिण्हित्तए वा, कप्पति से पुव्वपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिठवित्तए अहाविधिमेव द्वाणं ठाइत्तए, एवं खलु एसा पढमा सत्तराइंदिया भिक्खुपडिमा अहासुयं जाव आणाए अनुपालिता भवति । एवं दोच्चसत्तरातिदियावि नवरं दंडातियस्स वालगंडमाइस्स वा उक्कुडुयस्स वाहाणं ठाइत्तए सेसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org