________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -६/४१ घू.पडिमं अनुपालेति अण्हानएनव्हाति पंचमासे वियडभोयी, प्रकाशभोई दिवसतो भुंजति न रात्री, पंचवि मासे मउलिकडो-साडगस्स दोवि अंचलातो हेट्ठा करेति । कच्छं णं बंधति जाव पडिमा पंचमासिया न समपति । ताव दिवसतो बंभचारी रत्तिं परिमाणं करेति एवं दो तिनि वा अपोसधिओ पोसधितो रत्तिपिबंभयारी सेत्ति निद्देसे जा हिट्ठा भणितो इगुलक्षणेन एतात्रवेण अह दिवसो कह? एगोहं सयं पडिवन्नो कालगतो व संजमंवा गेण्हेजा, एतेनेगाहं वा दुआई वा। इतरधा संपुन्ना पंचमासा अनुपालेतव्वा । एवंजधा भणिता । एसत्ति पंचमासिया। अधासुत्ताजहा सुत्ते भणिता कप्पोत्ति-मज्जातो यथा तथ्यो मग्गो-नाणादी ३ जधा मग्गो न विराहिन्नति, नाणादी सम्मं, अदुहट्टाणि न चिंतेइ, स्पृष्टा-पासिता, पालिता रक्खिता, सोभिता-न भग्गा, तीरिता-अंतं नीता, किट्टिता-कीर्तिता, आयरियाणं कथिता, आराहिता न विसहिता, आणासुततदुपदेसेण अन्नेहिं पालितं-पालेति अनुपालेति भवति पंचमा पडिमा ।
मू (४२) अहावराछट्ठा उवासग-पडिमा, सव्वधम्मजाव सेणंएगराइयं वासगपडिममनुपालेता भवति सेणं असिणाणए वियडभोई मउलियडे रातोवरातं बंभचारि सचित्ताहारे से अपरिन्नाते भवति से णं एतारूवेन विहारेन विहरमाणे जाव जहन्नेणएगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेजा, छट्ठा उवासगपडिमा ।।
चू. राउपरातित्ति-रतिंदिया य, रत्तीए उपरमो दिवसे सचितं उदगं कंदादिवा अपरिन्नाता अपच्चरखाता आधारेति अपोसधितो छट्ठा पडिमा।
मू. (४३) अहावरासत्तमाउवासग-पडिमा-सेसव्वधम्मजाव रातोवरातं बह्मचारी सचित्ताहारे से परिन्नाते भवति आरंभे अपरिन्नाते भवति सेणं एतारूवेण विहारेणं विहरमाणे जहन्नेन एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेजा सत्तमा उवासग-पडिमा॥
चू.आरंभं करणकारावणे वाणिज्जादिजं से कम्मंतं करेति सयं परेण विकारवेति अनुमोदेति वि अपोसाधिउ पोसहे अनुमोदति केवलं सचितं नाहारेति उदग्फलादि, सत्तमा पडिमा
(४) अहावराअट्ठमाउवासग-पडिमा-सव्वधम्मरूचियाविभवति जावजाव आओवरायं बंभचारी सचित्तआरंभे से परिन्नाए भवति, पेस्सारंभे से अपरिन्नाए भवंति से एयारूवेण विहारेण विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं अट्ठमासे विहरेजा अट्टमा पडिमा।
चू.आरंभ सयं न करेति किसिवाणिज्जादि । पेस्सा-भतगा तेहिं कारवेति, पेसग्गहणा संतं न करेति तेहिं कारवेति अट्ठमा पडिमा।
मू. (४५) अहावरा नवमा उवासग-पडिमा जाव आरंभे से वा परिन्नाए भवति पेस्सारंभे से परिन्नाए भवति उद्दिट्ठभत्ते से अपरिन्नाते भवति सेणं एतारूवेण विहारेन विहरमाणे जहन्नेन एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं नवमासे विहरेज्जा नवमा उवासगपडिमा ।।
चू. नवमासियाए अप्पणा परेण विन करेतिन कारवेति विजंपुन तं निमित्तं कोइ उवक्खडेइ तं भुंजति नवमा पडिमा।
मू (४६) अहावरा दसमा उवासग-पडिमा सव्वधम्मजाव पेसा से परिन्नाया भवंतिउद्दिभत्ते से परिन्नाते भवति सेणं खुरमुंडए वा छिधलिधारए वा तस्स नं अभिठ्ठस्स वा समाभट्ठस्स वा कप्पंति दुवे भासातो भासित्तएतंजधा-जाणं अजाणं वा नोजाणं से एयारवेण विहारेन विहरमाणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org