________________
दशाश्रुतस्कन्ध-छेदसूत्रम्
विषयानुक्रमः
दशाश्रुतस्कन्ध-छेदसूत्रम्
| पृष्ठाङ्कः मूलाङ्कः | विषयः
मूलाङ्क |
विषयः
पृष्ठाङ्कः
१-२ | असमाधि स्थानं ।
-३ |शबलदशा
४२
| ३ | -४७ उपाशक प्रतिमा .
| -५२| भिक्षु प्रतिमा
| -५३] पर्युषणा १८/ -९३/ मोहनिय स्थान | २६ /-११४ निदान-आदि
। १३
-४ |आशातनाम् -~१५/गणिसम्पदा -३४ | चित समाधिस्थानं
५१
७२
७८
पृष्टाङ्क: १०३
११७
मूलाङ्कः । विषयः १-४ | मंगलं-आदि -७ | आलोचना प्रयश्चितं -१२/ प्रतिक्रमण प्रायश्चितं -१५ तदुभय प्रायश्चितं -१७| विवकाह प्रायश्चित | -२२ | कायोत्सर्ग प्रायश्चितं
जीतकल्प - छेदसूत्रम् | पृष्ठाङ्क मूलाङ्क:| विषयः
९१ / -७३/ तप प्रायश्चितं ९६ | -७९ प्रति सेवना ९८] -८२, छेद-प्रायश्चित १०० -८६) मूल प्रायश्चितं १०११-१०श पाराश्चित प्रायश्चितं | १०१-१०३ उपसंहारः
११२
१२०
१२३
पृष्ठाङ्कः
१८८
मूलाङ्कः | विषयः 1१-२२५/शल्यउद्धरणं 1-४६६/कर्मविवाद |-६५३ कुल-लक्षणं |-६८३ कुशील-संसर्ग
महानिशीथ - छेदसूत्रम्
पृष्ठाङ्कः मूलाङ्कः । विषयः १२५/-८४४ नवनत-सारं १४०-१३५६ | गीतार्थविहारं १५९/-१४८३ | एकांतनिर्जरा १८०|-१५२८, सुषढ अनगारकथा
२११
। २३८
| १५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org