________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -४ / ९
ग्राहयिष्यति, स्वयं च गृह्णाति । असंदिग्धत्वं अमंमणवचनमित्यर्थः । अहवा जहासूयं त्वं सिंधवमानय संदेहो भवति । अश्वपुरुषवत्रलक्षणं वा सोउण एरिसवयणं ब्रुवते, एत्यवि दुगादिसंयोगा भाणियव्वा, तेनैव आयारसुयसरीरवयणसंपन्नेणं सीसापरिक्खित्तुं वाएतव्वा ।
मू. (१०) से किं तं वायणासंपदा ? वायणासंपदा चउव्विहा पं० तं उद्दिसति विजयं वाएति, परिनिव्वावियं वाएति, अत्थनिजावए यावि वाएइ, से तं वायणासंपदा ।
चू. से किं तं वायणासंपदा २ सुत्तं विजयं उद्दिसत्ति - विचिन्त्य २ जो जस्स जोगो तं तस्स उद्दिसति सुत्तमत्थं वा, परिणामिगादि परिक्खत्ति अभायणं न वाएति जहा अपक्कमट्टियभायणे अंबभायणे वा खीरं न छुमति - जइ छुडमइ विनस्सति । एवं अतिपरिणामे अपरिणामे य, उद्दिसति । छेदसुत्तं विनियं वाएति । जत्तियं तरति सो गिण्हितुं परिनिव्वविया जाधे से परिजितं जायं ताहे से अन्नं उद्दिसति, जाहकवत् । अत्थणिज्जवए-अर्थामिज्ञो अत्येण वा तं सुत्तं निव्वाहेति । अत्यंपि तस्स कधेति, गीतत्यत्ति भणितं भवति । इत्यवि तहेव दुगाइसंजोगा । जतियमतीयउववेतो - उत्पन्नप्रतिभ इत्यर्थः । इति इतरथा हि- अन्यतीर्थिकैराक्षिप्तः प्रत्युत्तरासमर्थ दृष्टा शिष्या विप्रतिपत्ति गच्छेयुः | अभिनवसो वा ।
मू (११) से किं तं मतिसंपदा ? मतिसंपदा चउव्विहा पं० तं उग्गहमतिसंपदा, इहा अवायमती धारणामती, से किं तं उग्गहमती ? २ छव्विहा पं० तं खिष्पं उगिण्हति, बहु उगिण्हति, बहुविहं उaves, धुवं उगिues, अनिसिवं उगिण्हइ, असंदिद्ध उगिण्हइ, से तं उग्गहमती, एवं इहा मतीवि, एवं अवायमती, से किं तं धारणामती ? २ छव्विहा पं० तं बहु धरेति, बहुविधं धरेइ पोराणं धरेति, दुद्धरं धरेति, अनिस्सियं धरेइ, असंदिद्धं धरेति, सेतं धारणामति, से तं मतिसंपदा ? चू. से किं तं मतिसंपदा सुतं मन ज्ञाने, मननं मतिः, मत्या संपदा मतिसंपदा सा चउविधा ते ओहमती इहामती अवायमती धारणामती य । से किं तं उग्गहमती ? उग्गहमती छच्विधा पत्रत्ता, तं जधा-खिष्पं उगिण्हंति उच्चारितमात्रमेव सिस्से पुच्छंते परपवादीण वा, उच्चारितमात्रं उगिन्हति । बहूगं पंचछग्गंथसयाणि । बहुविधं नाम लिहति पहारेइ गणेति । अक्खाणयं कहेति अनेगेहि वा उच्चारितं उवगेण्हति । धुवं न विसारेति । अनिस्सियं न पोत्थयलिहियं अहवा सोउं as कोइ अनुभासति ताधे गिण्हति । असंदिग्धं न संकितं उग्गहितस्स ईहा, ईहितस्स अवायः, अवगतस्य धारणा । पोराणं पुरा पढितं, दुद्धरं भंगगुविलं, शेष कण्ठयं । संजोगा तहेव ।
मू. (१२) से किं तं योगसंपदा ? २ चउव्विधा पं० तं-आतं विदाय वादं पयुंजित्ता भवइ, परिसं विदाय वादं पयुंजिता भवइ, खेत्तं विदाय वादं पयुंजिता भवइ, वत्युं विदाय वादं पयुंजित्ता भवइ, से तं पयोगसंपदा ।
२२
चू. से किं तं पतोगमती सुत्तं - जानात्येव वैद्यः, तत्प्रयोगं येनाऽऽतुरस्य व्याधी छिद्यते । आतं विदाय विज्ञाने धम्मं कथेतु वाद वा कातुं आत्मानं विदाय जानीते आत्मसामर्थ्यं । पक्षप्रतिपक्षपरिग्रहो - वादः । परिसा उवासगादि जाणिया अजाणिया पुव्वं परिसं गमेति । खेत्तं मालवादि पुरी वा । वत्युं वा परवादिनो बह्नागमा न वा, राजा राजामात्यो दारुणो भद्दओ वा सभावेन । उक्तं च-दव्यं खेत्तं कालं तहा आतं विदाय समायारिं पयुंजित्ता समत्थो वा न वा । छट्ठादीन वा मासकप्पस्स वा । परिसा गीतत्था अगीतत्थ वा । खेत्तं अट्ठाणमनद्वाणं वा वत्युं बालगिलाणदुब्बलखमगायरियादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org