________________
व्यवहार - छेदसूत्रम्-१ज्ञशरीरभव्यशरीव्यतिरिक्तःपत्रादिराधाराधेययोरभेदविवज्ञणादयंनिर्देशस्ततोयमर्थःज्ञशरीरभव्यशरीर व्यतिरिक्तो द्रव्यव्यवहारः खल्वेष एव ग्रंथः पुस्तक पत्रलिखित आदि शब्दात् काष्टसंपुटफलकपट्टिकादिपरिग्रहः, तत्राप्ये तद्ग्रंथस्य लेखनसंभवात्, लौकिकादि वेति, यदि वा ज्ञशरीरभव्यशरीरयोतिरिक्तोद्रव्यव्यवहारस्त्रिविधस्तद्यथा, लौकिकःकुप्रावचनिको लोकोचरिकश्चतत्रलौकिको यथा आनंदपुर खड्गादावुहीनुरुपकाणामशीति सहस्त्र दंडो मारितेपि तावानेव, प्रहारे तुपतिते यदि कथमपिनमृतस्तर्हिरुपकपंचकंदंडः, उत्कुष्टेतुकलहेप्रवृत्ते अर्द्धत्रयोदशरुपकोदंडः; कुप्रावचनिको यथा यत्कर्भ योन करोति, न ततः कर्मणस्तस्य किंचिदिति; लोकोत्तरिको यथाएतेपांडुरपटप्रावरणा जिनानामनाज्ञयास्वच्छंदंव्यवहरंतः परस्परमशनपानादिप्रदानरूपव्यवहारंकुर्वति, भावव्यवहारो द्विधा
आगमतोनोआगमतश्च,आगमतोव्यवहारपदार्थज्ञातातत्रचोपयुक्तः उपयोगोभावनिक्षेपइतिवचनात् नोआगमतः पंचविधी व्यवहारस्तथाचाह; नोआगमतो पणगंभावे इति, भावे विचार्यमाणेनोआगमतो व्यवहारो व्यवहारपंचकं आगमः श्रुतम् आज्ञाधारणाजितमितिनोशब्दोदेशवचनात्तस्यपंचविधस्यापि नोआगमतोभावच्यवहारस्य सामान्येन एकार्थिकान्यमूनितान्येवाह ।। [भा.७] सुत्तअत्थे जीएकप्पमतहेव नाएय।
तत्तोय इच्छियव्वे आयरिए चेव ववहारो ।। वृ-तत्तदर्थसूचनात् सूत्रं, ऊणादिकी शब्दव्युत्पत्तिः, तच्च पूर्वाणिच्छेदसूत्राणि वा, तथा अर्थ्यते मोक्षमभिलषद्भिः इत्यर्थः सूत्रस्याभिधेयं,तथाजीनामप्रभूतानेकगीतार्थकृतमर्यादा; तत्प्रतिपादको ग्रंथोप्युपचारात्जीतं, तथा कल्पतेसमर्था भवंति संचमाध्वनि प्रवर्तमाना अनेनेति कल्पःमृजूषशुद्धौ मृतिशुद्धिभवत्यनेनातिचारकल्पपप्रज्ञालनादितिमार्गःउभयत्रव्यंजनात्धजितिधप्रत्ययः तथा इण्गतौ, निपूर्वः नितरामीयत गम्यते मोज्ञाऽनेनेति न्यायः तथा सर्वैरपि मुमुक्षुभिरीष्यते प्राप्तुमिष्यते इप्सितव्यः आचर्यतेस्म, बृहत्पुरुषै रप्याचरितं, व्यवहार इति पूर्ववत् उक्तान्यकार्थिकानि संप्रत्यत्रैवाज्ञेपपरिहारावभिधित्सुराह ।।। [भा.८] एगठिया अभिहिया, न यववहारपनगंइह दिलं ।
भणइएत्थेव तयं दट्ठव्वं अंतगयमेव ।। वृ- नन्वभिहितान्येकार्थिकानिपरमेतेष्वेकाऽर्थिकषुव्यवहारपंचकमागमश्रुताज्ञाधारणाजीतलक्षणं न दृष्टं नोपात्तं; जीतस्यैव केवलस्योपात्तत्वादऽत्रसूरिंराह भण्यते, अत्रोत्तरं दीयते, अत्रैव एतेष्वेव एकार्थिकषुतत्व्यवहारपंचकमंतर्गतमेव दृष्टव्यं,कथमित्याह ।। [भा.९) आगमसुयाउसुत्तेण, सुइया अत्थतो उतिचउत्था ।
बहुजनमाइणंपुनीयंउ चियंतिएगटुं ।। वृ. सूत्रेणसूत्रशब्देन सूचितेआगमश्रुत आगमश्रुतव्यवहारौ,तथाहि आगमव्यवहारिणः षट्तद्यथा केवलज्ञानी मनःपर्यायज्ञानी अवधिज्ञानी चतुर्दशपूर्वी दशपूर्वी च, श्रुतव्यवहारिणोऽवशेषपूर्वधरा एकादशांगधारिकल्पव्यवहारादिसूत्रार्थतदुभयविदश्चततोभवतिसूत्रग्रहणेनागमश्रुतव्यवहारयोहणं चतुर्दशपूर्वादीनां कल्पव्यवहारादिच्छेग्रंथानामपि च सूत्रात्मकत्वात्; तथा अर्थतः अर्थशब्देन सूचितो त्रिचतुर्थौ तृतीयचतुर्थावा ज्ञाधारणलज्ञो व्यवहारों तथाहि आज्ञाव्यवहारो नाम यदाद्वावप्याचार्यावाऽऽसेक्तिसूत्रार्थतयातिगीताथौज्ञक्षीणजधाबलौव्यवहारक्रमानुरोधतः प्रकृष्टदेशांतरनिवासिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org