________________
उद्देश :- ८, मूल - १९१, [भा. ३५००]
३४५
युष्मदीयं येनेदंयुष्माभी रक्षितंतस्मान्मां गृह्यन्तमनुजानीतेति एतावता कप्पतिहंसन्नियट्टचाराणां दोघंपि उग हं अनुन्नावित्ते ति व्याख्यातम् ।
[भा. ३५०१ ] घेत्तुं वहिं सुनघरं व भुंजेक्खिनोव तत्थेव उच्छन्नदेसे । छन्नासती भुंजइ कच्च गेऊ सव्वोवि यं भाणे करे तु कप्पं । ।
वृ- गृहीत्वा उपधिं शून्यगृहे गत्वा भुंक्ते, । अथ मार्गपरिश्रमणे भिक्षाटनेन खिन्नः परिभ्रान्तस्तर्हि तत्रैव छन्ने आवृत्ते प्रदेशे भुङ्क्ते । अथच्छन्नप्रदेशो नास्तितर्हि कञ्चगे चडुगे सर्व भाजनादपवृत्य भाजनस्य चकल्पं कृत्वा भुङ्क्ते । [ भा. ३५०२ ]
मझे दवं पिवत्तो भुत्ते वा तेहिं चेव दावे ति । च्छे वामोयत्तणएमेवय कच्चए डहरे ।।
वृ-मध्ये भोजनमध्यभागे किञ्चिद्भुंक्ते इत्यर्थः । द्रवं पिवन् पातुंकामो वा भुङ्क्ते वा परिपूर्णे तैरेव गृहस्थैर्दापयति मात्र कात्पानीयम पवर्त्तापयति । अपवर्त्ताप्यद्वाभ्यां कृत्वा पिवति । अथ नेच्छति गृहस्थोपवर्तयितुं ततो वामहस्तेन स्वयमपवर्त्य एकेन हस्तेनाञ्जलिं कृत्वा पिबति । तथा यदि क्षुल्लके चडुगे न सर्वं भक्तं माति तदायः पानीय पानविषयेविधिरुक्तः स एव अत्रापि द्रष्टव्यसत्था एवमेवा नेनैव प्रकारेण डहरे क्षुल्लके च दृष्टव्यं तथा चाहः
[ भा. ३५०३]
अप्पडिबज्झतगमो इरेवि गवेसह पयत्तेणं । एमेव अवुडस्स वि नवरंगहिएण अडणंतु ।।
वृ एवं यतनां कुर्वतो ब्रेजिकोदिष्वपि अप्रतिबध्यमानस्य प्रतिबन्दमकुर्वतो गमो गमनं गच्छे भवति । इतरेऽपि च गच्छसाधवस्तं स्थविरं प्रयत्नेन गवेषयन्ति । गाथायामेक वचनं प्राकृतत्वात् । योऽप्यवृद्धः कारणतः कथमऽप्येकाकी भवेत्तस्याप्येवमेवानेनैव प्रकारेण यतना द्रष्टव्या । नवरंभिक्षार्थमटनं गृहीतेनोपकरणेन तस्य द्रष्टव्यं
मू. (१९२) नो कप्पइ निग्गंथाण वा निग्गंधीण वा पाडिहारियं वा सागारिय संतियं वा सेज्जा संथारगं दोपि आगहं अननुनवेत्ता बहिया निहरितए ।
मू. (१९३) कप्पइ अनुन्नवेत्ता ।
मू. (१९४) नो कप्पइ निग्गंधाण वा निग्गंधीण वा सागारियसंतियं वा सेज्जा संधारगं दाचंपि ओगहं अनुन्नवेत्ता बहिया नीहरितए. कप्पइ अनुन्नवेत्ता ।
मू. (१९५) नो कप्पइ निगंधाण वा निग्गंथीण वा सागारिवसंतियंवा सेज्जासंधारणं सव्वप्पण अप्पिणित्ता दाच्चपि ओग्गहं अनुन्नवत्ता अहिद्वित्तए । कप्पइ अनुन्नवेत्ता !
[भा. ३५०४]
संथारएसु पगएसु अंतर छत्तदंडकत्तिल्ले । जंगमथेरे जयणा अनुकंपरिहे समक्खाया || दोव अनुन्नवणा, भणिया इमिगावि दोच्चणुन्नवणा । नियउग्गहंमि पढमं बिइयं तु परो हे सुत्तं
[भा. ३५०५]
वृ- संस्तारकेषु पूर्वसूत्रेष्वधिकृतेषु अन्तरा च्छत्र दण्ड कृत्तिचत्रि जङ्गमस्थविरे समस्तस्यापि गच्छस्यानुकम्पार्ह यतना अनन्तरसूत्रेण समाख्याता । सम्प्रति पुनः संस्तारकोऽनेन सूत्रेण भण्यते । एष सूत्रसम्बन्धः । अथवान्यथा सूत्रसम्बन्धस्तमेवाह दोच्चं वेत्यादि द्वितीयावग्रहानुज्ञापना जङ्गमस्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org