________________
३१८
व्यवहार-छेदसूत्रम् -२-७/१८६ दोच्चंपिओग्णहेअणुन्नवेयब्वेसिया । - तिबेमि। .
वृ-सेरजपरियट्टेसुइत्यादि सूत्रद्वयस्यसम्बन्धप्रतिपादनार्थमाह - [भा.३३५०] सागारियसाहम्मिय उगहगहणेणउत्तमामि ।
सत्तम अंतिमसुत्तंठवंति राउग्गहे थेरा ।। वृ- पूर्वसूत्रेभ्यः सागारिकावग्रहणमनुवर्तते ततोऽपि परतरेभ्यः साधर्मिकावग्रहग्रहणं तस्मिन् अनुवर्तमाने अवग्रहग्रहणप्रस्तावात् सप्तमोद्देशकस्यान्तिमं सूत्रद्वयं-राजावग्रहस्थविराः सूत्रकर्तारः स्थापयन्ति । एषोऽधिकृतसूत्रद्वयसम्बन्धोऽनेन सम्बन्धेनायातस्यास्य व्याख्या-से तस्य भिक्षो राजपरावर्तेषु राजपरावर्तो नामातनो राजा कालगतो नवोऽभिषिक्तस्तेषु पुनः कथंभूतेषु इत्याहसंस्तृतेषु न कोऽपिताज्यं विलुम्पतीति भावः । तथा अव्याकृतेषु येषां दायादानां सामान्यं तद्राज्यं तैरविभक्तेषुअव्यवच्छिन्नेषुतस्मिन् वंशेअनुवर्तमानेषुअत एवापरगृहीतेषुसैवावग्रहस्यपूर्वानुज्ञापना तिष्ठति या तस्य वंशस्यादावनुज्ञापना कृता कियन्तं कालं पुनः सैवपूर्वानुज्ञा तिष्ठति तत आह-यथा लन्दमप्यवग्रहः किमुक्तं भवति यावन्तं कालंस वंशोऽनुवर्ततेतावन्तमपि कालमवग्रहे राजावग्रहे सैव पूर्वानुज्ञापनावर्तते ।न पुनरस्मिन्ाज्ञि उपविष्टेसभूयोऽवग्रहमनुज्ञापयितव्यः ।एष प्रथमसूत्रस्यार्थः, सम्प्रति द्वितीयस्योच्यते-सेतस्य भिक्षोराज्यपरावर्तेषुअन्येषुराज्यं प्रतिपन्नेषु असंस्थितेषुतुटितपूर्वराज्य संस्थितिषुव्याकृतेषुअन्यवंशीयैर्दायादैर्वास विभज्य समीकृतेषुव्यवच्छिन्नेषुव्यवच्छिन्नपूर्ववंशेषुअत एव परपरिगृहितेषु भिक्षुभावस्यार्थाय भिक्षुभावो नाम ज्ञानदर्शनचारित्राणि तेषामेव भिक्षुशब्दप्रवृत्तिनिमित्तत्वादेतच्च प्रथमोद्देशकेसप्रपञ्चंभावितम् । तस्यायस भिक्षुभावःपरिपूर्णाभूयादित्येवमर्थमित्यर्थः । अन्यथा सचित्तादीनामननुज्ञापने अदत्तादानं स्यात् द्वितीयमपि वारमवग्रहोऽनुज्ञापयितव्यः । एष द्वितीयस्यापिसूत्रस्यार्थः साम्प्रतमेनामेव व्याख्यांभाष्यकृदप्याह[भा.३३५१] संथडमोअविलुत्तंपडिवक्खोवान विज्जतीजस्स ।
अणहिठियन्नेणव अव्योगडदाइसामन्नं ।। वृ. संस्तृतं नाम राज्यं यदविलुप्तं मो इति पादपूरणे ! यस्य वा प्रतिपक्षो न विद्यते नाप्यन्येन केनाप्यधिष्ठितं अव्याकृतं नाम दायिनांसामान्य नपुनस्तैर्विभक्तं । [भा.३३५२] अव्वोगडं अविगडंसंदिठं वाविजंहवेज्जाहि ।।
अव्वोच्छिन्न परंपरमागयतस्सेव वंसस्स ।। वृ- अव्याकृतं नाम यदविकृतं केनापि विकारमनापादितं यदि वा यद्भवेत् पूर्वराजेन सन्दिष्टं यथा एतस्मै राज्यं देयमिति तदव्याकृतम् ! अव्यवच्छिन्नं नामयत्तस्यैववंशस्य परम्परयासमागतमिति । [भा.३३५३] पुवाणुना जा पुटवएहिराईहिं इह अनुन्नाया ।
लंदंतुहोइकालो चिठइजावुग्गहोतेसिं ।। वृ-पूर्वानुज्ञाता मयापूर्वक राजभिरनुज्ञाताजहालन्दमवीत्यत्रलन्दो नामभवतिकालस्ततोऽयमों यावन्तंकालंतेषामवग्रहस्तावन्तमपिकालं सैवावग्रहे पूर्वानुज्ञा तदेवं प्रथमसूत्रव्याख्या कृता । [भा.३३५४] जंपुन असंथडं वासगडंव तहवोगडं व वोच्छिन्नं ।
नंदमुरियाणव जहा वोच्छिन्नोजत्थ वंसोउ ।। वृ- यत्पुनरसंस्तृतं शकटमिव विशरारूतया संतरीतुमशक्नुवन् यथा व्याकृतं दायादैरन्यवंशजैर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org