________________
२७४
व्यवहार-छेदसूत्रम्-२-७/१७६ वृ-अत्रवृष्टिशद्धः प्रत्येकमभिसम्बध्यते । पांशुवृष्टौ मांसवृष्टौ रुधिरवृष्टौ केशवृष्टी शिलावृष्टौ च । तत्रपांशुवृष्टिमियदि वृत्तं रजोनिपतति, मांसवृष्टिसिखण्डानि पतन्ति, । रुधिरवृष्टिः रुधिरबिन्दवः पतन्ति, । केशवृष्टिर्यद्वराः केशाः पतन्ति । शिलावृष्टिः पाषाणनिपतनं करकादिशिलावर्षमित्यर्थः । तथा रजउद्घाते रजस्वलासु दिक्षु सूत्रं न पठ्यते शेषाः सर्वाअपि चेष्टाः क्रियन्ते । तत्र मांसे रुधिरेच पतति अहोरात्रंयंते, अवशेषे पांशुवृष्ट्यादौ यावच्चिरं पांश्चादिपतनं तावन्तं कालं सूत्रं नन्द्यादिन पठ्यते ।शेषकालंतु पठ्यते । सम्प्रति पाशुंरजउद्घात व्याख्यानमाह[भा.३१११] पंसू अचित्तरजोसलातो दिसारउद्घातो ।
तत्थसवातेनिव्यायइएयसुत्तंपरिहरति ।। वृ- पांशवो नाम धूमाकारमापाण्डुरमचित्तं रजः, रज उद्घातो रजस्वलादिशो यासु सत्सु समन्ततोऽन्धकारइव श्यते ।तत्रपांशुवृष्टौरजउद्घातेवासवातेनितिचपततियावत्पतनं तावत्सूत्रं परिहरन्ति । अत्रैवापवादमाह• [भा.३११२] साभाविए तिनि दिना सुगिम्हए निक्खेवंति ।
जइजोगंतोतंमि पडतमी कुणंति संवच्छरंज्झायं ।। वृ- यदि सुग्रीष्मे ग्रीष्मकालप्रारंभ उष्णकालप्रारंभ चैत्रशुक्लपक्षे इत्यर्थः । दशम्याः परतो यावत् पौर्णमासी ।अत्रान्तरेनिरन्तरत्रीणिदिनानी यावत्यदियोगंनिक्षिपन्तिएकादश्यादिषुत्रयोदशीपर्यन्तेषु यदिवा त्रयोदश्यादिषुपौर्णमासी पर्यन्तेषुसचित्तरजोअवहेठ[व]नार्थंकायोत्सर्ग कुर्वन्तितदा तस्मिन् पांशुवर्षे रजउद्धाते वा स्वाभाविके पतति संवत्सरं यावत्स्वाध्यायं कुर्वन्ति । इतरथानेति गतमौत्पातिकमिदानीं सदेवमाह[भा.३११३] गंधव्वदिसाविजुक्क[अ]गजितेजूव जक्खलित्तेय ।
एकेक्कपोरिसिंगजियंतुदो पोरिसीहणति ।। वृ- गन्धर्वनगरं नाम यच्चक्रवर्त्यादि नगरस्योत्पातसूचनाय सन्ध्यासमये तस्य नगरस्योपरि द्वितीयं नगरप्राकाराट्टलकादिसंस्थितंश्यते; दिग्दाहः विद्युत्प्रतीता उल्कासरेखाप्रकाशयुक्तावा गर्जितंप्रतीतं यूपको वक्ष्यमाणलक्षणो यक्षालिप्तंनाम एकस्यां दिशिअन्तरान्तरा यद्दश्यते विद्युत्सदृशः प्रकाशः एतेषु मध्ये गन्धर्वनगरादिकमेकैकां पौरुषी हन्ति ।गर्जितंपुनढे पौरुष्यौ हन्ति । [भा.३११४] गंधव्वनगरनियमासदेव्वंसेसगानि भजितानि ।
जेन न नजंति फुडंतेन यतेसिंतुपरिहारो ।। वृ- अत्र गन्धर्वनगरादिषु मध्ये गन्धर्वनगरं नियमात्सदेवमन्यथा तस्यासंभवात् । शेषकाणि तु दिग्दाहादीनिभक्तानि विकल्पितानि,कदाचित्खाभाविकानि विद्यन्तिभवन्ति ।कदाचित् देवकृतानि । तत्र स्वाभाविकेषु स्वाध्यायो न परिहियते । किन्तु देवकृतेषु परं येन कारणीन स्फुटं वैविक्त्येन भाति ज्ञायन्ते तेन तेषामविशेषेण परिहारः ! सम्प्रति दिग्दाहादि व्याख्यानमाह[भा.३११५] दिसिदाहो च्छिन्नमूलो उक्कसरेहा पगासजुत्ता वा ।
संज्झाच्छेयाचरणो उजूवतोसुक्के दिने तिन्नि ।। वृ-दिशिपूर्वादिकायां च्छिन्नमूलो दाहः प्रज्वलनं दिग्दाहः । किमुक्तं भवति? अन्यतमस्यां दिशि महानगर प्रदीप्तमिवोपरि प्रकाशोऽधस्तादन्धकार इति दिग्दाहः उल्का पृष्टतः सरेखा प्रकासयुक्तावा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org