________________
उद्देशकः-६, मूल - १४८, [भा. २४६३]
१५७ [भा.२४६३] महिलाएसमं छोडंससुरेणंढक्कितो उउवरए ।
नायविहिमायगंवापेल्ले उब्भामगसगाए ।। - तस्य साधोः श्वशुरकस्तं तत्र समायातं साधुं दृष्ट्रा निजदुहितरं सर्वालङ्कारभूषितां कारयेत् । कारयित्वा च वन्दापनाय भिक्षार्थं वा समागतः तेन श्वसुरकेण महेलया भार्यया सममपवरके क्षिप्त्वा अपवरको ढंक्कितः स्थगितद्वारकृतः, तत्र चोपसर्गमाणः कश्चिदुत्प्रव्रजेत् ।। प्रेरणाद्वारमाहज्ञातविधिमागतं सन्तं साधुं दृष्ट्रास्वजनवर्गस्तस्य स्वकीयया उद्घामिकया भार्यया प्रेरयेत् संयमात् च्यावयेत् । । गतं प्रेरणद्वारं । साम्प्रतं चतुर्थमुपसर्गद्वारं प्रतिपिपादयिषुरिदमाह[भा.२४६४] मोहुम्मायकराइंउवसग्गाइंकरेइसे विहरे ।
भजा जेहिंतरुविवाएणंभज्जतेसज्जं ।। वृ-भार्या से तस्य स्वजनविधिं गतस्य सा विरहे मोहोन्मादकरान् उपसर्गान् आलिंगनादीन् तान् करोति । यैस्तरुरिव वातेन भिद्यतेसद्यः ।।सम्प्रति पान्थरोवण भइए' इति द्वारख्याख्यानमाह[भा.२४६५] कइएणसभावेन यभयगुत्तो पहंमिपंतावे |
हिययं अमुंडियंमेभएवं पंतारएकुवितो ।। वृ- साधुतिविधिं गतस्तत्र च लज्जया भिक्षां न हिण्डते, तत् उद्भ्रामक भिक्षार्यया ‘गतस्तेषां ज्ञातानां क्षेत्रं पथि तत्र कैतवेन वा स्वभावेन वा तस्य भार्या भूतकेन संमं क्षेत्रं गता तत्र सभृतकः कैतवन स्वभावेन वा कर्मणि ।। [भा.२४६६] कम्महतो पव्वइतोभयतो एसम्ह आसिमावंदा ।
उभामए वोहेच्छागघायंतस्ससादेइ ।। वृ-कदाचित् स प्रव्रजितः कर्मकर आसीत्ततस्तंबहुजनो दृष्टा ब्रूयात् एषोऽस्माकंभृतक आसीत् कर्महतः कर्मभग्नः सन् प्रव्रजितः तस्मान्मा वंदिषत ।। छागधातद्वारमाह उदभ्रामके उदभ्रामकिभिक्षाचर्यागतेऽधिकृते भृतकरुपे साधौ वोद्रे मूर्खे तस्य भृतकस्य सा भृत्या छागघातं ददाति कुपिता सतिछागमिवतंघातयतीत्यर्थः ।। अधुना अनुलोमोपसर्गद्वारमाह[भा.२४६७] माच्छिजउकुलतंतूधणमोत्तारंतुजणयमेगसुयं ।
वत्थन्नमादिएहिं अभियोगेउंचतंनेति ।। वृ- तस्य ज्ञातविधिगतस्य साधोतिविधिरेवं ब्रूयात् मा च्छिद्यतां च्छेदं यायात् कुलतन्तुः कुलसन्तानस्तस्माद्धनरक्षकमेकं सुतं प्रसादं कृत्वा जनय पश्चात् गृह्णीथाः, । एवमुक्तः सन् कश्चित् उत्प्रव्रजेत् ।। अधुना अभियोग्यद्वारमाह वस्त्रान्नादिकैरादिशब्दात् खादिमस्वादिमादिविशेषपरिग्रहस्तैरभियोज्य वशीकृत्य स्वजनस्तात्मसमीपं नयति । । विषद्वारमाह [भा.२४६८] नेच्छंति देवरा मे जीवंतेइमंमि इति विसंदिज्जा ।
___ अन्नेणवंदावेजा ससुरो वासेकरेइइमं ।। वृ-तंज्ञातविधिंगतंसाधुंदृष्ट्रातभार्येदं विचिन्तयेत् । अस्मिन्जीवतिमांदेवराभोग्यतया नेच्छंति तस्मान् मारयामि केनाप्युयेनैनमिति विचिन्त्य स्वयं वा विषं दद्यादन्येन वा दापयेत् ‘सयं व' स्वयं श्वशुरेणमित्यादिद्वारमाहतस्य साधोः श्वशुरोवा स्वयमिदंकुत्किं तदित्याह- . . [भा.२४६१] पंतवण बंधरोहंतस्सविनीयल्लगावखुडभेजा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org