________________
उद्देशकः-४, मूल- ११७, [भा. २०९४] हृष्टेनागवेषणेऽपिआस्तांपरस्परनिश्रायमित्यपिशब्दार्थः नलभते गुरुः शैक्षान् किमुक्तंभवतितेतथा विपरिणताःसन्तो यत्सचित्तादिकमुत्पादयन्तितदाचार्योनलभते ।अथकार्येकस्मिन्नपिव्याकुलीभवनत आचार्येणतेऽतरन्तोनगवेषितास्तर्हियद्यपिते विपरिणताअपियत्तेसचित्तादिकमुत्पादयन्ति । तत्तेन लभन्तेकिन्तुलभतेआचार्यः । [भा.२०९५] लध्धुंअविप्परिणतेकहितिभावंमि विप्परिणयभ्भि ।
इतिमायाएगुरुतुसचित्तादेसगुरुयावा ।। वृ- यदि अविपरिणते भावे सचित्तादि लब्ध्वा विपरिणम्य कथयन्ति । इदं विपरिणते भावेऽस्माभिर्लब्धमिति, तदा मायया ते उपसंम्पदंलोफ्यन्तीतिमायानिष्पन्नं प्रायश्चित्तं गुरुको मासः, अचित्ते समुत्पादिते तत्प्रत्ययमुपधिनिष्पन्नं प्रायश्चित्तं, सचित्ते समुत्पादिने तत्प्रत्ययं चतुर्गुरुकमादेशान्तरेण प्रायश्चित्तमनवस्थाप्यम् । तत आचार्यो निष्कारणं यदि तान्न गवेषयति तदा तस्य प्रायश्चित्तंमासलघु[भा.२०९६] सुहदुखिया गविट्ठा सोचेवय उगगहो य सीसाय ।
विप्परिणमंतुमावाअगविठेसुंतुसोलभते ।। वृ-ते सुखदुःखिताः सुखदुःखोपसम्पन्नका आचार्येण गवेषिताः । स एव चावग्रहो वर्ततेऽद्यापि विपरिणामाकथनात् ते शिष्या यदि विपरिणमन्ति यदि वा मा विपरिणमन्तु तथापि यत्तैरुत्पादितं सचित्तादि तदाचार्यो लभते, न पुनस्तत्तेषामिति । अथ न गवेषिता आचार्येण विपरिणताश्च ते ज्ञातास्ततस्तैरगवेषितैर्विपरिणतैश्चयल्लब्धंसचित्तादितत्स आचार्योनलभते किन्तुतत्तेषामेव ।। [भा.२०९७] ' विप्परिणयंमिभावे,लद्धं अम्हेहिबेतिजइपुट्ठा ।
पच्छा पुनो विजातो लभंति दोच्चं अनुन्नवणा ।। वृ- यदि पुनस्ते पृष्टाः सन्तो ब्रुवते एतद्विपरिणते भावेऽस्माभिर्लब्धं तत्तेषामेव नाचार्यस्य । अथ पश्चात् पुनरपि भावो जातो द्वितीयमपि वारमवग्रहस्यानुज्ञापना कर्तव्या, । तदा तथारूपाद्भावात् जातादारतो यत्तेलभन्तेतदाचार्यस्यभवति न तेषामिति ।। [भा.२०९८] आगयमनागयाणं उबद्धे सो विही उजोभणितो।
अद्धाणसीसगामेविएस विहीए ठिए विदेसं ।। वृ- य एष अनन्तरमुक्तो विधिःस ऋतुबद्धे काले आगतानां चरिकातो निवृत्तानामनागतानां चरिकाप्रविष्टानामवसेयः एष पुनर्वक्ष्यमाणो विधिविदेशं प्रस्थिते उपलक्षणमेतत् स्वदेशेऽपि दूर गन्तुकामे अध्वशीर्षकग्रामे स्थितेवेदितव्यस्तमेवाह[भा.२०९९] सत्थेणं सालंबं गयागयाण इह मगणा होइ ।
तत्थ नत्थगिलाणेलहु गुरु लहुगा चरिम जाव ।। वृ-सार्थेन सह विदेशं स्वदेशमपि वा दूरंगन्तुकामाः सालम्बंगता यथा यदि अध्वशीर्षकग्रामे परतो गमनाय सार्थ लप्स्यामहे ततो यास्यामः । अथ न लप्स्यामहे तर्हि प्रत्येष्याम उदन्तं च परस्परं वक्ष्यामः एवं ये सार्थेन सहाध्यशीर्षके ग्रामे गताः, येच नगतास्तेषामिह आभवत्यनाभवति सचित्तादौ विषये मार्गणा वक्ष्यमाणा भवति, तथा तत्रान्यत्र च म्लाने चतुर्भङ्गी भवति । तद्यथा-अन्यत्राध्वशीर्षक ग्रामस्थितानां ग्लानो न तत्राचार्यपार्श्वे इति प्रथमः, आचार्यपार्श्वे न तेषामिति द्वितीयः, द्वयानामपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org