________________
१९
उद्देशकः-४, मूल - १०४, [भा. १७९२] द्विकपिण्डिताः तेषामेकद्विकपिण्डितानामापिशब्दात्त्रिवर्गपिण्डितानां चतुर्वर्गपिण्डितानामपि । तत्र त्रिवर्गपिण्डिता द्वावेकाकिनावेकस्त्रिवर्गः, चतुर्वर्गपिण्डितास्त्रय एकाकिन एको द्विवर्गः, अवग्रह
आभवतिनशेषाणामसमाप्कल्पस्थितानाम् । यदिपुनर्बी गच्छौसमाप्तकल्पावेकत्र क्षेत्रेसमकंस्थिती स्याताम्, तदातक्षेत्रमाभवतिद्वयोरपिद्वयोःसाधारणम् ।तच्चसाधारणक्षेत्रंतेषांसमाप्तकल्पत्या प्रत्येकं स्थितानां मध्ये ये सूत्रार्थनिमित्तं यानुपसम्पद्यते तत उत्तीर्य तेषामुपसम्पद्विषयाणामाभाव्यतया संक्रामति,तथाचाह-साधारणक्षेत्रप्रत्येकंव्यवस्थितमपिप्रतीच्छके प्रतीच्छकादुत्तीर्यतेषांसंक्रामति । तेहिप्रतीच्छकास्तन्निश्रामुपपन्नास्ततस्तेषां क्षेत्रमितरेषांसङ्क्रामति ।अथप्रतीच्छका नोपसम्पद्यन्ते, केवलं 'पुच्छति पृच्छामात्रंसूत्रार्थविषयः क्रियते । तदा 'पुच्छाहिति' इत्यादिनामार्गणा कर्तव्या ।।
अत्रैव विशेषमाह[भा.१७९३] अप्पबितियप्पतईय ट्ठियाणखेत्तेसु दोसुदोहंतु |
उउबद्धे होइखेतं,गमनागमनंजतो अस्थि ।। वृ- एकस्मिन् क्षेत्रे एक आचार्य उपाध्यायो वा आत्मद्वितीयः स्थितोऽपरस्मिन् क्षेत्रेऽपर आचार्य उपाध्यायो गणावच्छेदको वा (वात्म) तृतीयस्थितः, केवलं परस्परमुपसंपदा, ततस्तयोर्द्वयोः क्षेत्रयोरात्मद्वितीयात्मतृतीयस्थितयोऋतुबद्धे काले तदुभयमपि क्षेत्रमाभाव्यं भवति कुत इत्याहगमनांगमनं यतःपरस्परमस्तिपरस्परोपससम्पन्नत्वादतः समाप्तकल्पतया भवत्याभाव्यमिति ।।
सम्प्रतियैः कारणैरुपसम्पद्यतेतान्याह- . [भा.१७९४] खेत्तनिमित्तंसुहदुक्खतो व सुत्तत्थकारमेवावि ।
असमत्तेउवसंपनसंमत्तेसुहदुक्खयंमोत्तुं ।। वृ- असमाप्तस्यासमाप्तकल्पस्योपसम्पद्भवति क्षेत्रनिमित्तं सुखदुःखहेतोर्वा सूत्रार्थकारणाद्वा । किमुक्तभवति ।अन्यत्ताशंक्षेत्रनविद्यते,यदिवाअसमाप्तकल्पतया विहरतांदुःखं,समाप्तकल्पस्य पुनरुपसंपदि, सुखदुःखतांमुक्त्वा,शेषाणि कारणानिदृष्टव्यानि,समाप्तकल्पाअन्यक्षेत्रंताशंनास्तीति क्षेत्रनिमित्तंसूत्रनिमित्तंतदुभयनिमित्तंवान्यत्गच्छान्तरमुपसंपाते,नसुखदुःखहेतोः,समाप्तकल्पतया तेषां विहरणेदुःखाभावादितिभावः ।। अथतेकथमेकाकिनोऽसमाप्तावा जाता इत्यतआह[भा.१७९५] पडिभग्गेसुमएसुव असिवादीकारणेसु फिडिया वा ।
एएणतुएगामी असमत्तावाभवेथेरा ।। वृ शेषेषु साधुषु व्रतात्प्रतिभप्नेषु मृतेषु वा, अथवा, अशिवादिभिः कारणैः स्फिटिताः परस्परं वित्रुटिताः, एतेन स्थविरा एकाकिनोऽसमाप्तावा भवेयुः ।।
साम्प्रतमेगदुगपिंडियाणं पि, इत्यस्य व्याख्यानार्थमाह[भा.१७९६] एगदुगपिंडिया विहुलभंति अन्नोन्ननिस्सियाखेत्तं ।
असमत्ता बहुयाविहुनलभंति अनिस्सियाखेत्तं ।। वृ- एककाः पिण्डिता एकपिण्डिताः, द्विकेनवर्गद्वयेन पिण्डिताः, अपिशब्दात्रिकपिण्डिताश्चतुष्क पिण्डिताश्च । अमीषां भावना प्रागेवोक्ता, हुनिश्चितम्, अन्योन्यनिश्रिताः परस्परमुपसम्पन्ना लभन्ते क्षेत्रं, ये पुनः असमाप्ताः परस्परोपसम्पद्ग्रहणाभावतोऽसमाप्तकल्पास्तिष्ठन्ति, ते परस्परमनिश्रिताः, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति न्यायादत्र हेतौ प्रथमा । ततोऽयमर्थः ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only