SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम् (२) व्यवहार-छेदसूत्रस्य विषयानुक्रमः पीठिका एवं उद्देशकः १...३ गताः भागः-२१, उद्देशकः ४...१० अत्र वर्तते पृष्टाङ्क: ३२२ मूलाङ्क: विषयः १५-१२५ उद्देशकः ४ विहार मर्यादा - वर्षावास मर्यादा - सङ्घस्य सहवसनम् - गणाधिपति पदं - एकान्त विचरण - वन्दन व्यवहार |-१४७ | उद्देशकः ५ - निर्ग्रन्थ्याः विहार मर्यादा - निर्ग्रन्थ्याः वर्षावासः निर्ग्रन्थ्याः प्रर्वतिनीपदं - आचारप्रकल्प मर्यादा -वैयावृत्त्यं - सर्पदंश चिकित्सा -१५९ | उद्देशकः ६ - मोहविजय एवं गवेषणा - अतिशय वर्णनम् - अल्पश्रुत - बहु श्रुत - प्रायश्चितसूत्र - ब्रह्मचर्यव्रत |-१८६ | उद्देशकः ७ - गणसम्बन्ध - दीक्षा, विहार आदि ३८३ पृष्ठाङ्कः मूलाङ्कः विषयः - आचार्य उपाध्याय पदप्रदान - वसती निवसनम् - राज्य परावर्तनम - मृतक व्यवस्था - २०२ उद्देशकः ८ - वसति वास : - शव्या - संस्तारक : १२४ -स्थविराणामुपकरणम् - उपकरण-प्रदानं - अधिकपात्रस्य विधिः - आहार प्रमाणम् - २४८ उद्देशकः ९ - शय्यात्तरस्य आहारः - भिक्षु प्रतिमा - मोक प्रतिमा - अभिग्रहस्य त्रैविध्यम् - २८५ उद्देशकः १० - भिक्षु प्रतिमा - व्यवहार - श्रमणपरिक्षा - आचार्यसम्बन्धीकथनं - शिष्य सम्बनधकथनं - शैक्ष सम्बन्धीकथनं - आगम अध्ययनकाल - वैयावृत्त्यं ४०६ - स्वाध्याय व वाचना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy