________________
२७२
बृहत्कल्प-छेदसूत्रम् -२-२/५२
[भा.३३१३] नथि अगीतत्यो वा, सुत्ते गीतो व वनितो कोइ।
जा पुन एगाणुना, सा सेच्छा कारणं किं वा ।। वृ-सूत्रे अगीतार्थो वा गीतार्थो वा न कश्चिद् निर्धार्य वर्णितः' निर्दिष्टोऽस्ति, अतो येयं भवद्भिः एकस्य-गीतार्थपक्षस्यानुज्ञा अपरस्यागीतार्थपक्षस्य प्रतिषेधः क्रियते सैषा युष्माकं व्याख्यातॄणां स्वेच्छा, न पुनर्भगवदुक्तमिति भावः । अथकारणं किमप्यत्रास्ति ततोऽभिधीयताम्।।
सूरिराह[भा.३३१४] एयारिसम्मि वासो, न कप्पती जति वि सुत्तऽणुन्नातो।
अव्वोकडो उ भणितो, आयरिओ उवेहती अत्यं ।। वृ- ‘एताशे' उपाश्रयेवासो यद्यपि सूत्रेऽनुज्ञातस्तथापि न कल्पते, यतः 'अव्याकृतः' अविशेषित एवार्थ सूत्रे भणितः, परमाचार्यस्तमर्थम् उत्प्रेक्षते विषयविभागप्रकटनेनोन्मीलयति। यथा किलैकस्माद् मृत्पिण्डात् कुलालोऽनेकानि घट-शरावादिरूपाणि निष्पादयति, एवमाचार्योऽप्येकस्मात् सूत्रपदादभ्यूह्यानेकेषामर्थविकल्पानामुपदर्शनं करोति । यथा वा सान्धकारे गृहादौ विद्यमाना अपि घटादयः पदार्था प्रदीपं विना न विलोक्यन्ते, तथा सूत्रेऽप्यर्थविशेषा आचार्येणाप्रकाशिताः सन्तोऽपि नोपलभ्यन्ते॥किञ्च[भा.३३१५] जंजह सुत्ते भणितं, तहेव तंजइ वियालणा नत्थि।
किंकालियानुओगो, दिह्रो दिटिप्पहाणेहिं !! वृ. 'यद्' वस्तु यथा' येन विधिरूपेण प्रतिषेधरूपेण वा प्रकारेण सूत्रे भणितं तत् तथैव यदि प्रतिपत्तव्यं विचारणा' विषयविभागव्यवस्थापना युक्ता-ऽयुक्तविमर्शो वा 'नास्ति' न क्रियते ततः 'किं' केन हेतुना कालिकश्रुतस्यानुयोगः 'ट:' विधेयतयोपलब्धः दृष्टिप्रधानैः' केवलज्ञान-श्रुतज्ञानरूपलोचनप्रवरैस्तीर्थकर-गणधरैः?; अथवा 'ष्टिप्रधानैः' नैगमादिनयमतविशारदैः श्रीभद्रबाहुस्वामिभि किमिति नियुक्तिकरणद्वारेण कालिकश्रुतानुयोगो 'दष्टः' प्रतिपादितः? ॥ अपि च[भा.३३१६] उस्सग्गसुतं किंची, किंची अववातियं भवे सुत्तं ।
तदुभयसुत्तं किंची, सुत्तस्स गमा मुनेयव्वा ।। कृ-किञ्चिदुत्सर्गसूत्रम् १, किञ्चित् पुनरापवादिकं सूत्रम् २, किञ्चित् तदुभयसूत्रम्, तच्च द्विधाउत्सर्गापवादिकम् अपवादौत्सर्गिकम् ३-४ । एते सूत्रस्य 'गमाः' प्रकाराश्चत्वारो ज्ञातव्याः । अथवा 'गमा नाम' द्विरुचारणीयानि पदानि । तद्यथा-उत्सर्गौत्सर्गिकम् ५ अपवादापवादिकम् ६ एवमेतौ द्वौ भेदी चत्वारश्च प्रागुक्ता इत्येवं सूत्रस्य षड् भेदाः साताः । एते च पुरस्तादुदाहरिष्यन्ते । अन्येऽपि च सूत्रस्य भेदा भवन्तीति दर्शयति[भा.३३१७] नेगेसु एगगहणं, सलोम निल्लोम अकसिणे अइणे ।
विहिभिन्नस्स य गहणं, अववाउस्सग्गियं सुतं ॥ 'अनेकेषु कषायेन्द्रिया-ऽऽश्रवादिष्वर्थेषु क्वापि सूत्रे एकस्य-अन्यतरस्य ग्रहणं भवेत्, यथायत्र सूत्रे क्रोधनिग्रहः साक्षादुपदिष्टस्तत्र माननिग्रहादयोऽप्यर्थत उक्ता द्रष्टव्याः । एवमिन्द्रियाऽऽश्रवादिष्वपि भावनीयम्।
For Private & Personal Use Only
Jain Education International
For P
www.jainelibrary.org