________________
उद्देशकः १, मूलं-५०, [भा. ३२८३
२६५ अभवदिति शेषः । ते च शाक्यादयोऽपि भवन्तीत्यत आह-'सुविहितानां' शोभनानुष्ठानानाम् । ततस्तेन राज्ञा ये केचित् प्रात्यन्तिकाः-प्रत्यन्तदेशाधिपतयो राजानस्ते सर्वेऽपि 'शब्दापिताः' आकारिताः ॥ ततः किं कृतम् ? इत्याहभा.३२८४] कहिओ यतेसि धम्मो, वित्थरतो गाहिता य सम्पत्तं ।
अप्पाहिता य बहुसो, समणाणं भद्दगा होह ॥ वृ-कथितश्च तेषां प्रात्यन्तिकराजानां तेन विस्तरतो धर्म। ग्राहिताश्च ते सम्यक्त्वम् । ततः स्वदेशं गता इपे त बहुशस्तेन राज्ञा सन्दिष्टाः, यथा-श्रमणानां भद्रकाः' भक्तिमन्तो भवत ॥ अथ कयमसौ श्रमणसङ्खप्रभावको जातः ? इत्याह[भा.३२८५] अनुजाने अनुजाती, पुष्फारुहणाइ उक्किरणगाई।
पूयं च चेइयाणं, ते विसरजेसु कारिति ।। वृ-अनुयानं-रथयात्रा तत्रासौ नृपति ‘अनुयाति' दण्ड-भट-भोजिकादिसहितो रथेन सह हिण्डते । तत्र च पुष्पारोपणम् आदिशब्दाद् माल्य-गन्ध-चूर्णा-ऽऽभरणारोपणं च करोति । 'उकिरणगाई"ति रथपुरतो विविधफलानि खाद्यकानि कपर्दक-वस्त्रप्रभृतीनि चोत्किरणानि करोति । आह च निशीथचूर्णिकृत्- रहग्गतो य विविहफले खजगे य कवड्डग-वत्थमादी य
ओकिरणे करेइत्ति॥अन्येषांचचैत्यगृहस्थितानां चैत्यानां भगवद्धिम्बानां पूजांमहता विच्छर्दैन करोति । तेऽपि च राजान एवमेव स्वराज्येषु रथयात्रामहोत्सवादिकं कारयन्ति । इदं च ते राजानः सम्प्रतिनृपतिना भणिताः। [भा.३२८६] जति मंजाणह सार्मि, समणाणं पणमहा सुविहियाणं ।
दवेण मे न कजं, एयं खु पियं कुणह मझ॥ वृ-यदि मां स्वामिनं यूयं 'जानीथ' मन्यध्वे ततः श्रमणेभ्यः सुविहितेभ्यः 'प्रनमत' प्रणता भवत । 'द्रव्येण' दण्डदातव्येनार्थेन मे न कार्यम्, किन्त्वेतदेव श्रमणप्रणमनादिकं मम प्रियम्, तदेतद् यूयं कुरुत॥ [भा.३२८७] वीसज्जिया यतेनं, गमनं घोसावणं सरजेसु ।
साहूण सुहविहारा, जाता पच्चंतिया देसा॥ -एवं 'तेन राज्ञा शिक्षां दत्त्वा विसर्जिताः । ततस्तेषां स्वराज्येषु गमनम् । तत्र च तैः स्वदेशेषु सर्वत्राप्यमाघातघोषणं कारितम्, चैत्यगृहाणि च कारितानि । तथा प्रात्यन्तिका देशाः साधूनां सुखविहाराः साताः। कथम्? इति चेदुच्यते-तेनसम्प्रतिना साधवो भणिताः- भगवन्तः! एतान्प्रत्यन्तदेशान्गत्वा धर्मकथयाप्रतिबोध्य पर्यटत।साधुभिरुक्तम्-राजन्! एतेसाधूनामाहारवस्त्र-पात्रादेःकल्प्या-ऽकल्प्यविभागंनजानन्ति ततः कथं वयमेतेषु विहरामः? ।ततः सम्प्रतिना साधुवेषेण स्वभटाः शिक्षां दत्त्वा तेषुप्रत्यन्तदेशेषु विसर्जिताः ।। ततः किमभूत् ? इत्याह[भा.३२८८] समणभडभाविएसुं, तेसूरज्जेसु एसणादीसु ।
साहू सुहं विहरिया, तेनं चिय भद्दगा ते उ॥ -श्रमणवेषधारिभिर्बटैरेषणादिभिः शुद्धमाहारादिग्रहणं कुर्वाणैः साधुविधिना भावितेषु तेषु राज्येषु साधवः सुखं विहृताः । त्त एव च सम्प्रतिनृपतिकालात् 'ते' प्रत्यन्तदेशा भद्रकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org