________________
पीठिका - [भा. ७१७]
१८९ 'शास्त्रपरिकर्मितमतिर्वाग्मी वाचकः ? किं वा न?' इति ज्ञापनाय प्रेषितः ।सचाऽऽगम्योत्सारकल्पिकवाचकं प्रश्नयति-परमाणुपुद्गलस्य कतीन्द्रियाणि भवन्ति ? इति । ततः स एवंपृष्टः सन् किञ्चिन्मात्रपल्लवत्वरितग्राहितया यथोक्ताव्यभिचारिविचारबहिर्मुखत्वाच्चिन्तयति-यः परमाणुपुद्गल एकस्माल्लोकचरमान्तादपरं लोकचरमान्तमेकेनैव समयेन गच्छति स निश्चितं पञ्चेन्द्रियः, कुतोऽनीद्दशस्यैवंविधा गमनवीर्यलब्धिः? -इत्यभिसन्धाय प्रतिवचनमभिधत्ते-भद्र! परमाणुपुद्गलस्य पञ्चापीन्द्रियाणि भवन्तीति ।
तत एवंविधं निर्वचनमवधार्य सपुरुषः प्रत्यावृत्य गतोऽन्ययूथिकानां सन्निधौ, कथितं सर्वमपि स्वरूपं तदग्रतः । ततश्चिन्तितं स्वचेतसि तैः-नूनमयं शारदवारिद इव बहिरेव केवलं गर्जति, अन्तस्तुतुच्छएव-इति विमृश्यसमागताः सम्भूय भूयांसंलोकमीलंकृत्वा वाचकान्तिकम्। क्षुभितोऽसौ स्वतुच्छतया तावन्तं समुदायमवलोक्य, सातस्वेदबिन्दुस्तबकितशरीर आक्षिप्तः साटोपमन्यतीर्थिकैः, ग्राहितो यथाऽभिमतं पक्षविशेषम्, न शक्नोति निर्वोढुं प्रश्नितो दुस्तराणि प्रश्नोत्तराणि, न जानीते लेशतोऽपि प्रतिवक्तुम् । ततः कृतो मिथ्याद्दष्टिभि 'जितं जितस्माभिः' इत्युत्कृष्टिकलकलः, प्रादुर्भूतं प्रवचनमालिन्यम्, मुकुलितानि श्रमणोपासकवदनकमलानि, विप्रतिपन्ना यथाभद्रकादय इति ।।
अथ गाथाक्षरार्थ-पूर्व कैश्चिद् वाचकैरन्ययूथिकाः “मलिय" त्ति मानमर्दनेन मर्दिताः । तत उत्सारवाचके आगते सति प्रतिमर्दयन्ति' प्रत्यावृत्या मानमर्दनं कुर्वन्ति । कथम् ? इत्याह“पडिलेह" इत्यादि । तैरयन्तीर्थिकैः प्रत्युपेक्षकः पुरुषःप्रेषितः । ततःसआगत्य पृष्टवान्-'पुद्गलस्य' परमाणोः कतीन्द्रियाणि ? । तेन च प्रत्युक्तम्-पञ्चेति । ततस्तैर्बहुजनमध्ये स वाचको वादे निरुत्तरीकृतः।एवम् ‘अपम्राजना' लाघवं तीर्थस्य भवति । तत्रचामिनवधर्मणां चेतसि विकल्प उपजायते-यदि नाम वाचकोऽप्ययं न शक्नोति निर्वचनमर्पयितुं तद् नूनमेतेषां तीर्थकरेणैव न सम्यग् वस्तुतत्त्वं परिज्ञातम्, अन्यथा कथमेष एवंविधेऽर्थे व्यामुह्येत ?-इति विपरिणामतो मिथ्यात्वगमनं भवेत् ।। भावितं मिथ्यात्वद्वारम् । अथ संयमविराधनां भावयति[भा.७१८] जीवा-ऽजीवे न मुणइ, अलियभया साहए दग-मिताई।
करणे अविवञ्चासं, करेइ आगाढऽनागाढे । वृ-जीवाश्चाजीवाश्च जीवा-ऽजीवाः, तानसौ वाचनामात्ररूपेणोत्सारकल्पेनानुयोगमबगाह्यमानो वैविक्त्येन ‘न मुणति' न जानीते, तदपरिज्ञानाच कुतः संयमसद्भावः ? तदुक्तं परमर्षिभिः -:.
जो जीवे विन याणेइ, अजीवे विन याणई।
जीवा-ऽजीवे अयाणंतो, कह सो नाहिइ संजमं? ॥ तथा अलीकम्-असत्यं तद्भयाद् दक-मृगादीन् कथयति । किमुक्तं भवति?-स उत्सार कल्पिकः पल्लवमात्रग्राहितया 'सत्यमेव भाषितव्यम्, नासत्यम्' इति कृत्वा उदकार्थिनां नदीतडागादौ पानीयमस्ति ? नास्ति वा ?' इति पृच्छताम् अलीकं मा भूत्' इति कृत्वा ‘विद्यते नद्यादौ जलम्' इति कथयति, मृगयाप्रस्थितानां च व्याधामा ‘दृष्टं मृगवृन्दम् ? न वा ?' इति पृच्छतामलीकभयादेव 'दृष्टम्' इति कथयति, आदिशब्दात् शूकरादिपरिग्रहः; च पुनर्जानीते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org