________________
१३४
बृहत्कल्प-छेदसूत्रम् -१
नवनीए सप्पि वसा, गुले य लोणे अलेवो उ॥ वृ-खरसंज्ञकेन तिलतैलेन यो लेपः स उत्कृष्टः, अतसीतैलेन कुसुम्भतैलेन च मध्यमः, सर्षपतैलेन जघन्यः। उक्तञ्च
सो पुन लेवो खरसन्हएण उक्कोसओ मुनेयव्वो।
अयसि-कुसुंभिय मज्झो, सरिसवतिल्लेण य जहन्नो। 'नवनीतेन' म्रक्षणेन ‘सर्पिषा' घृतेन वसया च निवृत्तो लेपोऽलेपो ज्ञातव्यः, तस्यपात्रे सम्यग्लगनाभावाद् जुगुप्सितत्वाच्च ।तता गुडभृतेषुलवणभृतेषुवाशकटेषुतिलतैलम्रक्षितेष्वपि यो लेपः सोऽप्यलेपः, तस्यापि लवणाद्यवयवयोगतोऽप्रशस्तत्वात् ।।
तदेवमुक्तो लेपस्य विधि । साम्प्रतं लेपकल्पिकमाह[भा.५३०]पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति ।
आलोयायरियादी, आयरओ विसोहिकारो से । कृ-यस्मादजानतःप्रायश्चित्तं तस्माद्येन ओघनियुक्तिसूत्रम् इयं वाकल्पपीठिकापठिता स्यात् श्रुता वा 'गुणिता' अत्यन्तस्वभ्यस्तीकृता स्याद् अगुणिता वा साधारिता वा स्याद् अधारिता वा तथापि चेदुपयुक्तः सन् सूत्रोक्तप्रकारेण लेपं परिहरति परिभोगयति स लेपकल्पिकः । तेन चलेपसूत्रेणपठितेनापठितेन वा गुणितेनागुणितेन वा धारितेनाधारितेन वाउपयुक्तेवाऽनुपयुक्त वा यां विराधनामापद्यते तामाचार्यादेः पुरत आलोचयति, प्रथमत आचार्यस्य, तदभावे उपाध्यायादेरपि ।आलोचितेच "से" तस्य प्रायश्चित्तप्रदानेन विशोधिकारक आचार्यः ।।
उक्तो लेपकल्पिकः । सम्प्रति पिण्डकल्पिकमाह[भा.५३१]अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा।
दोहि गुरू तवगुरुमा, कालगुरू दोहि लहुगा ।। वृ- सूत्रं नाम प्रागासीदाचारगतं पिण्डैषणाध्ययनम्, इदानीं तु दशवैकालिकगतं पिण्डैषणाध्ययनम्, तस्मिन् 'अप्राप्ते' अपठितेयदिपिण्डस्यानयनायतंप्रेषयतितदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः। अथ सूत्रं प्राप्तस्तथापि यदि तस्यार्थमकथयित्वा प्रेषयति तदा चत्वारो लघुकाः, नवरमेकेन कालेन लघवः । अथ कथितोऽर्थ परं नाद्याप्यधिगतः अथवाऽधिगतः परमद्यापिन तं सम्यक् श्रद्दधाति तमनधिगतार्थमश्रद्दधानं वा प्रेषयतश्चत्वारो लघुकास्तपसैकेन लघवः । अथाधिगतार्थमप्यपरीक्ष्य प्रेषयति तदा चत्वारो लघुका द्वाभ्यां लघवः, तद्यथा-तपसा कालेन च ।। यत एवं प्रायश्चित्तमतः[भा.५३२]पढिए य कहिय अहिगय, परिहरती पिंडकप्पितो एसो।
तिविहं तीहि विसुद्धं, परिहरनवगेण भेदेनं ।। वृ-पिण्डैषणाध्ययने पठिते तस्यार्थे कथिते तेन चाधिगते उपलक्षणमेतत् सम्यक् द्धिते च यः 'त्रिविधम्' उद्गशुद्धमुत्पादनाशुद्धमेषणाशुद्धं त्रिभि' मनोवाक्कायैर्विशुद्धं परिहारविषयेण नवेन भेदेन परिहरति, तद्यथा-मनसा न गृह्णाति नाप्यन्यैहियति न च गृह्यन्तमनुजानीते, एवं वाचा कायेनापि प्रत्येकं त्रिकंत्रिकमवसातव्यम्, एष पिण्डकल्पिकः । अत्र पिण्डनियुक्तिः सर्वा वक्तव्या, सा च ग्रन्थान्तरत्वात् स्वस्थाने एव स्थिता प्रतिपत्तव्या॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org