________________
नमो नमो निम्मल दंसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः
३५ / ३ बृहत्कल्प - छेदसूत्रम्
सटीक
[द्वितीयं छेद सूत्रम् ]
उद्देशक : -३, मू. ९७.. आरंम्भात् उद्देशक : * ६- सम्पूर्णम्
[ भद्रबाहुस्वामि रचितं मूलं + (स्वोपज्ञनियुक्तियुक्तं ] संघदासगणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्याम् विरचिता वृत्तिः ]
३
मू. (९७) कप्पइ निग्गंधाण वा निग्गंधीण वा अहारायणियाए किइकम्मं करित्तए । वृ. अथ कोऽस्य सूत्रस्य सम्बन्धः ? इत्याह[भा. ४४१४]
संथारं दुरुहंत, किइकम्मं कुणइ वातिगं सायं ।
पातो वि य पणिवायं, पडिबुद्धो एक्कमेक्कस्स ॥
वृ- 'सायं' प्रदोषसमये पौरुष्यां पूर्णायां गुरुप्रदत्तायां भुवि प्रस्तीर्य संस्तारकमारोहन् 'वाचिकं कृतिकर्म' 'नमः क्षमाश्रमणेभ्यः' इति लक्षणं वाचनिकं प्रणामं करोति, 'प्रातरपि च ' प्रभातेऽपि प्रतिबुद्धः सन्नेकैकस्य साधोः 'प्रणिपातं ' वन्दनं यथारत्नाधिकं करोति, अत इदं कृतिकर्मसूत्रमारभ्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'यथारालिकं' यो यो रत्नाधिकस्तदनतिक्रमेण कृतिकर्मकर्तुमिति सूत्रसङ्क्षेपार्थः ॥ अथ विस्तरार्थं भाष्यकार आह[ भा. ४४१५ ] किइकम्मं पि य दुविहं, अब्भुट्ठाणं तहेव वंदनगं । वंदनगं तहि ठप्पं, अमुट्ठाणं तु वोच्छामि ॥
वृ- कृतिकर्म द्विविधम्, तद्यथा-अभ्युत्थानं वन्दनकं च । 'तत्र' तयोर्द्वयोर्मध्ये वन्दनकं 'स्थाप्यं' पश्चाद् भणिष्यत इत्यर्थः । अभ्युत्थानं तु साम्प्रतमेव वक्ष्यामि || प्रतिज्ञातमेव निर्वाहयन्नाह[ भा. ४४१६ ] अब्मुट्ठाणे लहुगा, पासत्याद-ऽन्नतित्थि-गिहिएसु । अहछंद अन्नतित्थिणि, संजइवग्गे अ गुरुगा उ ॥
वृ- साधुभिः साधूनामेवाभ्युत्थानं विधेयं न गृहस्थादीनाम्, तत्रापि संविग्नानामेव न पार्श्वस्थादीनाम् । अथ पार्श्वस्थादीनामन्यतीर्थिकानां गृहिणां च अभ्युत्थानं करोति तदा चत्वारो लघवः । यथाच्छन्दानामन्यतीर्थिनीनां संयतीवर्गस्य चाभ्युत्थाने चतुर्गुरवः ॥
अथात्रैव दोषानुपदर्शयति
[भा. ४४१७] उट्ठेइ इत्थि जह एस एतिं, धम्मे ठिओ नाम न एस साहू । दक्खिन्नपन्ना वसमेइ चेवं, मिच्छत्तदोसा य कुलिंगिणीसु ।।
वृ- संयतं कस्या अपि स्त्रिय अभ्युत्तिष्ठन्तं दृष्ट्वा श्रावकादिश्चिन्तयेत् यथैष साधुः स्त्रियमायातीं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org