________________
९४
निशीथ-छेदसूत्रम् -३- १५/९१६ निम्मीसोवक्खडं दिटुं, कहं एगमाइन्नंएगअणाइण्णं" ? अत्रोच्यते- सति निम्मीसोवक्खडाभावे जं आयरियपरंपरएणं बालु कलाओ आदिन्नं निम्मिसोवक्खडं आसेवितं तं आइण्णं, जं पुण तेहिंचेववजसूरणकंदादि नासेवियंतंअणाइण्णं । अहवा-जंआगमे-“अप्पे (सिया] भोयणजाए बहुउज्झियधम्मिए" एवमादिए पडिसिद्धं तंअणाइण्णं, जंपुण अनुन्नायंतंआइण्णं । चोदकाह - "निजीवं कहमणाइण्णं" ? उच्यते-आगमप्रामाण्यात् ॥ [भा.४९४५] जति ताव पिहुगमादी, सत्थोवहता व होतऽणाइण्णा ।
किंपुण असत्योवहता, पेसी पव्वा य सरडूवा ।। धू-विही पक्का भजिता भट्टे फुडिया तुसा अवनिया पिउगा भण्णंति । अगनिसत्थोवहया जति ते विअणाइण्णा, किं ति कहिं, पुण विसेसणे। किं विसेसेति? -असत्थोवहयत्तणंपलंबस्स उद्धफालपेसी, पच्चा तं मिलाणं, सरडु अबद्धट्ठियं, एते असत्तोवहता - कहं आइण्णा भविष्यन्तीत्यर्थः ॥ एयं सव्वं परिते भणियं । परित्तेत्ति गयं । इदानि “साहारणे"त्ति भण्णति. [भा.४९४६] साहारणे वि एवं, मिस्सा-ऽमिस्से य होइ भयणा उ।
पणगाइ गुरुंपत्तो, सव्वविसोही यजय ताहे ॥ घू-साधारणं नाम अनंतं, तत्थ विचरिमततियभंगेसुमिस्से निम्मिस्से यजहा पत्तेगे भणियं तहा भाणियव्वं । नवरं - परित्ते जहाततियभंगे न लब्मति तदा मासलहुगाओउवरि उगमादिसु जत्थपंचराइंदियाअमहियातं सग्गामपरग्गामेगेण्हति, एवंजाहेगुरुगंमासंपत्तोताहेसाधारणस्स चउत्थभंगेणसग्गामपरग्गामेसुगेण्हति, तस्सऽसतितियभंगे, अनंततियभंगासति “सबविसोहीय जया ताहे"त्ति इमा अविसोधी आहाकम्मियं चरिमेसुतिसु उद्देसिकेसुपूतीकम्मे य मीसजाते य बादरपाहुडियाए अज्झोयरए य चरिमदुगे। एते वजेउंसेसा उग्गमदोसा विसोहिकोडी, तत्थ वि जं अप्पदोसतरंत पडिसेवति, तंपिपनगे परिहाणि पत्तो, जाहे उग्घातियाविन लब्मति तदुपरि पनगपरिहाणीए जाहे चउगुरुंपतो तहा किंआहाकम्मं गेण्हतु? ॥
अह पढमवितियभंगा गेण्हतु, एत्थ[भा.४९४७] कम्मे आदेसदुगं, मूलुत्तरे ताहे बि कलि पत्तेगे।
बादर (दावर] कली अनंते, ताहे जयणाए जुत्तस्स ।। धू- एस्थ दो आदेसा, आहाकम्मे चउगुरुगा, परित्ते पढमबितिएसु भंगेसु चउलहुगा, पायच्छित्तानुलोमेणं आहाकम्मं गुरुगं, व्रतानुलोमेणं पढमबितिया भंगा गुरुआ, जम्हा व्रतलोवो। अधवा-अहाकम्मं उत्तरगुणो त्ति काउं लहुत्तरं, पढमबितियाभंगामूलगुणोत्ति काउंगुमआ, एवं कते आदेसदुगेतहावि कम्ममेव घेत्तव्वं, नो पढमबितिया भंगा। किमिति? उच्यते-आहाकम्मे जीवा अन्नेन विजम्हा मारिया, पढमबितिएसुभंगेसुपुण जीवा सव्वे अप्पणा मारेयब्वा । एतेन कारणेणं आहाकम्मं घेत्तव्यं, नो पढमबितिया भंगा । “कम्मे आदेसदुगं मूलुत्तरे"ति गतं।
इदानि “विकलिपत्तेग"त्ति - जदा आहाकम्मं न लब्मति तदा परित्ते बितियभंगो घेत्तव्यो, जदा बितियभंगो न लब्मति तदा “कलि" त्ति पढमभंगो घेत्तव्यो । “विकलि"त्ति "पत्तेग''त्ति गतं । इदानि "बादरकलि अनंते"ति-जया पत्तेयसरीराणं पढमभंगोनलब्मतितदापणनगादिणा जाव उग्गमादिसुजयउ, चउलहुअं अतिकतो चउगुरुंच पत्तो भवति तदा अनंते बितिओ भंगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org