________________
निशीथ-छेदसूत्रम् -३-१५/९१६ चू-जो उभयगणोववेओ गणी सो ओमकाले तोसलिमादी अनुगविसए पलंबपउरे गंतुं दो खेत्ता गीयत्येण पडिलेहावेति, अप्पणो वा गीयत्थेयरसहितो वा पडिलेहेति, जेसु सुद्धं ओदनं लब्मति तेसु ठायति । जइ दो एरिसे नत्थि खेत्ते तो जत्थ सुद्धं ओदनं लब्मति तत्य संजतीओ ठति । जत्थ पुण पलंबमीसं ओदणं लब्मति तत्थ अप्पणा ठायंति, नस्थि निम्मिसोदणखेत्तं ताहे जत्थ मीसं लब्मति तत्थ संजतीओ ठावेति, अप्पणा निम्मिसपलंबेसु ठयंति । “असि" त्ति सव्वेसुचेव खेत्तेसुनिम्मिस्सा पलंबालब्मंति, ताहे जत्थ विधि-भिन्ना लब्मति संजतीतो ठावेंति, अभिन्ने अविधिभिन्नेसु वा अप्पणा ठायंति, अध सब्बेसु अभिन्ना अविधिभिन्ना वा लब्मंति ताहे इमं पन्नवणंजयणाए करेंति॥ [भा.४९२८] भिन्नाणि देद्द भेत्तूण वा वि असती पुरो व मिदंति।
ठाति ताहे समणी, ता एव जयंती तेसऽसती॥ चू-जत्य संजतीतो ठविउकामा तं खेत्तं पुवामेव अप्पणो भावेति । कहं ? उच्यते-जाहे नीणिया पलंबा ताहे संजता भणंति-"भिन्नाणिजाणि ताणिं अम्हं देह' ।अह ते गिही भणंति"नस्थि भिन्ना", धोवेहिं वा नो संथरति भिन्नेहिं । ताहे भणंति गिही “अम्हं भेत्तूणं देज्जह, न कप्पंति अम्हं एरिसे घेत्तुं ।" "असति"त्ति - जाहे भेत्तुं न देति भण्णति वा - "अम्हे एत्तिय हिविप्पडं न यानामो'', अभिन्ने चेव पनामेति, ताहे ते चेव संजता गिहिभायणे चेव ठिया तेसिं गिहत्थाणं पुरतो भिदंति, ताहे गेण्हति । एवं कीरमाणे तेसिं गिहत्याणं गाढं भावा उप्पज्जइ-"न कप्पइ एतेसिं अभिन्नाणि घेत्तुं' ति । एवं ते भेत्तुं देति । एवं जाहे भावियं भवति खेत्तं ताहे समणीतो तत्य ठवेति । “ता एवं जयंति तेसऽसई"त्ति तेसिं संजतामं असतीए वावडेसुवा केण ति कारणेण संजतेसु ताहे वा एव संजतीओ जाओ तत्थ थेरियाओ ताओ एतेनेव पुव्वुत्तेण जयणाए विहाणेण खेत्तं भावेंता ठायंति॥ [भा.४९२९] भिन्नासति वेलातिक्कमे य गेण्हंति थेरियाऽभिन्ने ।
दारे भित्तुमतिंती, ठागासति भिंदती गणिणी ॥ फू-इदानि “गहणंभिन्नाभिन्नाणजयणाए"त्तिअस्य व्याख्या-जति खेत्तं विधिभिन्नभावनाए न सक्केति भावेउं ताहे भिन्नाणं असति जाव गिहत्थेहिं भिंदावेति, अप्पणा वा जाव गिहत्याणं पुरओ भिदंतीओ अच्छंति ताव वेलातिक्कमो भवति, ताहे जाव - थेरियाओ ताओ अभिन्ने
अविधिभिन्ने य गिण्हंति, तरुणीओ विहिभिन्नाणि ओदनभत्तं च गिण्हंति । एतेण विधिणा हिंडित्ता सन्नियट्ठातो वसहिदारे ठिचा जे ते अभिन्ना अविधिभिन्ना य ते विधिभिन्ने करेत्ता वसहिं अतिति। "ठागासति"त्तिजतिदारेनस्थि, तहे पविसित्ता ताणि अभिन्नाणि अविधिभिन्नाणि य पवित्तिणीए पनामति । सा गणिणी ते विधिभिन्ने करेति ॥ आह - किं कारणं तरुणीणं पडिग्गहणाए सामुद्दिसणाए वा अभिन्न अविधिभिन्नं वा न दिज्जति? उच्यते[मा.४९३०] कक्खंतरुक्खवेगच्छिताइसुंमा हुनुम्मए तरुणी।
तो भिन्नं छुब्मति पडिग्गहेसु न य दिजते सकलं ॥ चू-कक्षायातरितंकक्षांतरं, यथास्तंभेनातरितं स्तंभांतरं।अहवा-उक्खो कक्खा, अंतरमिति स्तनांतरे ।उक्खो नाम परिधानवत्थस्स अमितरचूलाए उवरिकण्णे नाभिहिट्टा उखो भण्णति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org