________________
उद्देशक ः १५, मूलं-९१६, [भा. ४७४१]
७१ भवंति । एवं पि जहा केवली गहण-पक्खेव-निप्फण्णं पच्छित्तं जाणति दोसे य तहा गीओ वि जाणति ।। “गहणे" ति दारं गतं, इदानि “तुल्ले त्ति दारं[भा.४८४२] पडिसिद्धा खलु लीला, बितिए ततिए य तुल्लदव्येसु ।
निद्दयता विहुएवं, बहुधाए एगपच्छित्तं ।। चू-चोदगो भणति- "बितिअभंगे एगफलस्स गहियस्स बहूण वा जुगवं गहियाण बहुवारा पखित्तं काउं बहूणि मासियाणि देह, जं त ततियभंगे बहूणि वणप्फलादीणि घेत्तुं छेत्तुं वा अनेगगहणे अनेगमासियाण दानं तं सुंदरं, जं एस्थ चेव एक्को पक्खेवो त्ति काउंएगं मासियं देह एयं मे अनिद्वं भवति, तुल्लदब्वेसु विसमा सोधी । अन्नं च मे इमं पडिभाति तुझे लीला - "पडिसेहनिमित्तं पच्छित्तं देह, न उ जीवघाउ त्ति काउं । अन्नं च एवं तुझं निद्दयया भवति, जं बहूणि छित्तुं तेसिं एगपक्खेवे एगं मासियं देह ॥ आयरिओ भणति[भा.४८४३] चोयग! नियतं चिय, नेच्छंता विडसणं पि नेच्छामो।
निवछगल मेच्छ सुरकुड मताऽमताऽऽलिंप भकखणया ।। चू- हे चोयग ! "निद्दययं चेव नेच्छंता" तिविधं डसणा विडसणा तं नेच्छामो । कहं ? भण्णति - एत्थ दोहि मिच्छेहि दिढतं करेंति आयरिया- एगस्स रन्नो दो मेच्छा ओलग्गा, तेन रन्ना मिच्छाणं तेसिं तुट्ठाणं दो सुराकुडा दो य छगला दिन्ना, ते तेहिं गहिया । एत्य एगेणं छगलो एगप्पहारेणं मारेतूणं खइओ, दोहिं तीहिं वा दिनेहिं । बितिओ एक्केक्कं अंगं छेत्तुं खायति, तं पिसे छेदंगथाम लोणेणं आसुरादीहि वा छगणेण वा लिंपइ मुत्तेण वा, एसो तं मंसं खायति, सुरंच पिबंतो, एवंतस्सछगलस्सजीवंतस्सेवगायाणिछेत्तुंछेत्तुंखइयाणि, मतोय। पढमस्स एगप्पहारेण एको वधो, बितियस्स जत्तिएहिं छेदेहिं मरति तत्तिया वधा लोगे य पावो गनिज्जति, निद्दयया वि तस्स चेव । एवं जेण पलंबादिगे एक्केको पक्खवो कओ तस्स एवं मासियं, जो विडसतो खायति तरू तत्तिया पच्छित्ता, घनचिक्कणाए य पारितावणियाए किरियाए वहति । विडसणा नाम आसादेंतो थोवं थोवं खायति ॥ किंच[भा.४८४४] अचिंत्ते वि विडसणा, पडिसिद्धा किं मुसचेतणे दवे ।
कारणपक्खेवम्मि य, पढमो ततिओ य जयणाए ।। घू-जंपि अचितदव्वंतत्थ वि विडसणा पडिसिद्धा रागोति काउं, किमंग पुण सचितदव्वे ? जत्थ पुकारणसचित्तं भक्खेति तत्थ पढमभंगेण ततियभंगेण एगोपक्खेवो कायव्वोत्ति,तिपरिरया जयणा ।। ४८४४ ।। तुल्ले त्ति गयं । “रागद्दोसे अनंतकायस्स वजण" त्ति दारं[भा.४८४५] पायच्छित्ते पुच्छा, करण महिड्डि दारुभरथली य दिटुंतो।
चउत्थपयं च विकडुमं, पलिमंथो चेव नाइण्णं ॥ चू- “पायच्छित्ते पुच्छा" अस्य व्याख्या[भा.४८४६] चोदेति अजीवत्ते, तुल्ले कीस गुरुगो अनंतम्मि ।
__कीस य अचेयणम्मिय, पच्छित्तं दिज्जती दब्वे ॥ घू-"पुच्छ"त्ति वा “चोदन' त्ति वा एगहुँ । चोदगो वदेति-ततियचउत्थेसुभंगेसुपरितेय अनंते य तुल्ले अजीवत्ते, किं कारणं परिते मासलहुं अनंते मातगुरुं? किं वा परित्ते अनंते वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org