________________
निशीथ - छेदसूत्रम् - ३-१५ / ९१६
धू- पलंबं गेहंतो कप्पट्टगेण दिट्ठो, एत्थ से मासलहुं । “अड्डप्पत्ती य लहुग" त्ति - अह तस्स संजयस्स गहिए लंबे अट्टोप्पज्जति भक्षयामीति एत्थ से चउलहुं। अधवा - “अड्डप्पत्ती" - संजएण पलंब गेण्हंतेण कष्पट्टगस्स पलंबे अट्ठो उप्पादितो - "अहमवि गेण्हामी" त्यर्थः । एत्थ वि चउलहुं ते चेव त्ति । अह न कप्पट्टगेण महल्लपुरिसेण दिट्ठो गेण्हतो, एत्थ से चउलहुंपच्छित्तं । अध महल्लस्स अट्ठो उप्पज्जति- “अहमवि गेण्हामि त्ति, एत्थ वि चउलहुं चेव । महल्लेण य दिट्ठे इमे अधिकतरा दिट्ठादी परिवहुमाणा दोसा बहू उवरि गाहा ॥ एवं अन्नत्थगहणे भन्नमाणा सुणह[भा. ४७२७] दिट्ठे संका भोतिय, घाडिय नातीणं गामबहिता वा । चत्तारि छच्च लहु गुरु चेदो मूलं तह दुगं च ॥
7
४८
चू-महल्लेण गेण्हंतो दिट्ठो । अह संका किं सुवण्णादि गहियं अध पलंब, एत्थ संकाएङ्क । निस्संकिते सुवण्णं तिङ्क । “भोइय'त्ति भज्जा, तीए कहियं-"मए संजतो दिट्ठो फलाणि गेव्हंतो " । जति तीए पडिहओ - "मा एवं भणाहि, एयं संजए न संभवइ", तो चउगुरूए चेव ठितं । अह तीए न पडिहतं तो किंकारणं ? भोइयाए पढमं कहेति ? आसन्नतरो सो संजतो त्ति । ततो “घाडियस्स" कहेति, तेन पडिहते छल्लहुं चेव, । अपडिहते । ततो " नातीणं" कहेति, तेहिं पsिहते छग्गुरुं चेव, अपsिहते छेदो । ततो आरक्खिपुरिसेहिं तस्स वा समीवाओ सुओ अन्नओ वा सुते तेहिं पडिहए छेदो चेव, अपडिहते मूलं । इब्मसेट्ठीसु सुते पडिहते मूलं चेव, अपडिहते अणवट्ठो । अमच्चराइणेहिं सुते पडिहते अणवट्टं चेव अपडिहए पारंचियं । पच्छद्धं गतार्थं । नवरं - "दुगं" - अणवट्टं पारंचियं । अहवा संका भोतियमातापित्रो पितृयकमहत्तरौ आरक्खिया सिट्ठि सत्यवाहा अमारायाणो एतेसु सत्तसु पदेस अड्डोकंतीए पूर्ववत् । "गामबहियाइ "त्ति - सांन्यासिकं वक्ष्यमाणं ||
[भा. ४७२८]
एवं तावदुगंछे, दुर्गाछिते लसुणमाति ते चेव । नवरं पुग चउलहुगा, परिग्गहे गेण्हणादीया ||
- एतं सव्वं अदुगुछिते अंबादिके पलंबे भाणतं । दुगुछिते इमं नाणत्तं दुविधं दुगुंछितं जातिदुगुंछितं ठाणदुगुंछितं च । जातिदुगुंछितं जहा लसुणमादी, आदिग्गहणेणं पलंडुण्हेसुरुं डगफल तालफलं च । ठाणदुगंछितं असुइठाणे पडियं । दुविहं दुगुंछियं कप्पट्ठादि दिठ्ठे गेण्हंतस्स चैव चउलहुं सेसं सव्वं एवं चैव दट्ठव्वं । एवं अपरिग्गहं गतं । “परिग्गहे गेण्हणादीय'त्ति-सपरिग्गहे वि अंतो अदुगंछिते दुगंछिते वा कपट्ठदिट्ठादिगा सव्वा एसेव विधी आरोवणा य । नवरं परिग्गहे गेण्हणकडूणववहारादिया दोसा भवंतीत्यर्थः ॥ एवं दव्वतो पच्छित्त गतं । इदानिं खेत्ततो-एत्थ जं “गामबहिया" य त्ति संणासिगं पदं ठवितं । एतेण खित्तपायच्छित्तं सूइय
[भा. ४७२९] खेत्तंतो निवेसणादी, जा सीमा लहुगमाति जा चरिमं । केसिची विवरीयं, काले दिन अट्ठमे सपदं ।।
चू-खेत्तओ पायच्छित्तं भण्णइ तत्थ इमे अट्ठ पदा, निवेसण वाडग साहि गाममज्झे गामद्दारे गामबहिया उज्जाणे सीमाए। एतेसु ठाणेसु गेण्हंतस्स जहासंखं चउलहुगादि पारंचियावसाणा पच्छित्ता | अहवा - निवेसण वाडग साही गाममज्झे दारे उज्जाणे सीमाए अन्नगामे एतेसु इमं जहासंखंङ्क, का, फुं फ्रु छे०, मूलं, अ०, पा० ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org