________________
निशीथ-छेदसूत्रस्य
| निशीथ-छेदसूत्रस्य विषयानुक्रमः भाग:-१५ - उद्देशकाः-१.....६ पर्यन्ताः गताः भागः-१६ - उद्देशकाः-७.....१३ पर्यन्ताः गताः भागः-१७ - उद्देशकाः-१४.....२० अत्रे वर्तमानाः
| पृष्टाङ्कः मूलाङ्कः विषयः पृष्टाङ्क: ८६३.९०४ उद्देशकः-१४
- अशनादे सम्बन्धे निषेधः - पात्रसम्बन्धे विधि-निषेधः
- गीतनृत्य सम्बन्धे निषेधः - पात्रनिक्षेप विधानम्
- रूप आसक्ति निषेधः | - पात्रैषणा-सम्बन्धे विधिः -१३३२ उद्देशकः-१८
२८४ | - पात्रेच्छया चातुर्मास एवं
- नाव सम्बन्धे निषेधः मासकल्प निषेधः
- नावात जलमोचने एवं -१०५८ उद्देशकः-१५
छिद्ररुंधने निषेधः • फरुसवचनस्य निषेधः
- नावे स्थित गृहस्थस्य - सचित आम्रोपभोगस्य निषेधः
आहार ग्रहणे निषेधः अन्यतीर्थिक एवं गृहस्थ
.. वस्त्रक्रिते निषेधः सम्बन्धे निषेध विधान -१३६९ उद्देशकः-१९
२९३ - पावस्थादयः सम्बन्धे
- सन्धायायाम् स्वाध्याय निषेधः निषेध विधानम्
सन्ध्यायाम् प्रश्नकरणे विधिः -११०८ उद्देशकः-१६
१२९ स्वाध्याय सम्बन्धे प्रायश्चितः। - सागरिकस्य शय्यायाः निषेधः
समवसरण वांचन विधिः -सागारिकस्य व्याख्या
- उत्तमश्रुतंव्याख्या - दिव्यप्रतिमायाः स्वरूपं
| - वाचनायाः विधि-निषेधः तिर्यञ्चप्रतिमायाः स्वरूपं | १४२व उद्देशकः-२० उपसम्पदाविधिः
- प्रायश्चित् विधानम् . उपधि आदेः विधि-निषेधः
• आलोचना विधानम् |-१२५९/ उद्देशकः-१७
• उत्सर्ग-अपवाद विधिः कुतुहलेन कियतकार्ये निषेध
निशीथसूत्रस्य अनेक विध सम्भोगी साधुम् वसति
अर्थाधिकारः एवं अदाने प्रायश्चित्
सूत्रस्य अधिकारी
२५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org