SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ ३२१ उद्देशक : १२, मूलं-७६०, [भा. ४०६९] "गीतत्यसंविग्गो" त्ति अस्य व्याख्या[भा.४०७०] गीयत्वग्गहणेणं, अत्तद्वितमादी गिण्हती गीयो। संविग्गग्गहणेणं, तंगिण्हंतो वि संविग्गो॥ चू-अत्तट्टियं आगमप्रमाणतो गेण्हति, न तस्स विप्परिणामो भवति - संविग्ग एवेत्यर्थः ।। इमेण पुण विकप्पेण पुरतो वि कयंतं पुरेकम्मं न भवति[भा.४०७१] परतो वि हुजं धोयं, अत्तट्ठाए न तं पुरेकम्मं । तंपुण उल्लं ससिणिद्धगं च सुक्खे तहिं गहणं ।। चू- अप्पणट्ठा जदि हत्थे पखालेति तो उदउल्लं वा ससणिद्धं वा भन्नति, तत्थ परिणते अणत्तट्ठिए विगहमं भवति ॥ पुरेकम्मउदउल्लेसु इमो विसेसो[भा.४०७२] तुल्ले वि समारंभे, गहणं सुक्खेक्क एक्कपडिसेहो। अन्नत्थ बूढ ताविय, अत्तढे होति खिप्पं पि॥ चू-आउक्कायसमारंभे तुल्ले सिओदउल्ले सुक्के अणत्तट्ठिए विगहणं, पुरेकम्मे पुण सुक्के विनो गहणं चिरेण वि । इमेणं पुण विहाणेणं खिष्पं पि गहणं, तक्कादिछूढे लंबणे अगनिताविते वा अत्तट्ठिए वा ग्रहणमित्यर्थः । “कस्स"त्ति दारं गयं। "इदानि" आरोवण"त्ति दारं[भा.४०७३] चाउम्मासुक्कोसे, मासिपमझे यपंच य जहन्ने । पुरकम्मे उदउल्ले, ससिणिद्धारोवणा भणिया॥ घू- उदगसमारंभे पुरेकम्म उक्कोसं । उदउल्लं मज्झिमं । ससणिद्धं जहन्नं । एतेसु कमसो आरोवणा चउलहुं मासलहुं पणगं च ॥ “आरोवण" तिगतं । इदानि “परिहरण"त्ति[भा.४०७४] परिहरण वि य दुविहा, अविधि-विधीते य होइ नायव्वा । पढमिल्लगस्स सव्वं, बितियस्स य तम्मि गच्छम्मि। [भा.४०७५] ततियस्स जावजीवं, चउत्थस्स यतं न कप्पती दव्वं । तदिवस एगगहणे, नियट्टगहणे य सत्तमए। चू-पढमगाधाए पुव्वद्धं कंठं । सेसे दिवडगाधाए सत्त चोदगा आयरियदेसगा । तेसिं इमं वक्खाणंभ. (४०७६] पढमो जावजीवं, सव्वेसि संजयाण सव्वाई। दव्वाणि निवारेती, बितिओ पुण तम्मि गच्छम्मि।। चू-पढमचोदगाह-जत्थ घरे कम्मकतंतत्थ जाव सो पुरेकम्मकारी जस्स यतं कयं पुरे कम्म तेजावजीवं ति ताव सगच्छपरगच्छयाणंसव्वसाधूणं सव्वदव्वा न कप्पति घेत्तुं । बितियचोदगो पढमभणति-जंपरगच्छयाणं नि पारेसितंअजुत्तं, सगच्छयाणंचेवसव्वेसिं तत्थ घरे सव्वदव्वा जावज्जीवं न कप्पंति॥ [भा.४०७७] ततिओ जावजीवं, तस्सेवेगस्स सव्वदब्वाई। वारेइ चउत्यो पुण, तस्सेवेगस्स तंदव्वं ।। चू-तृतीयचोदको बितियंभणाति-जं सगच्छे सव्वेसिं निवारेसितं अजुत्तं, जस्स पुरेकम्मं [16] 21 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy