________________
३१८
निशीथ-छेदसूत्रम् -२-१२/७५८ संविग्गवेसधारी विसंभणवेसो चेव हतसंको । अहवा - तत्थ निसनो न संकिञ्जति जो केणइ दोसेण सोहतसंको॥ [भा.४०५२] अहवा ओसहहेउं, संखडि संघाइए वा वासासु।
वाघायम्मि उ रत्था, जयणाए कप्पती ठातुं । चू-"अहव"त्ति-अववादकारणभेदप्रदर्शने ओसधहेतुंदातारं घरे असहीणं पडिच्छति, संखडीए वा वेलं पडिक्खंति, भरियं भायणंजाव मुंचित्तुं एते ताव संघाडओ पडिच्छति वासे वा पडते अच्छति, वधुवरादिउव्वहणेण वा रच्छाए वाघातो, जहा पुव्वुत्ता दोसा न भवंति तहा जयणाए अच्छिउं कप्पति॥ [भा.४०५३] एएहिं कारणेहिं, अणुन्नवेऊण विरहिते देसे।
अच्छंतऽववातेणं, अववादववाततो चेव॥ चू-बीएसुपंडगाइविराहिते देसे गिहिवतिंसार्मिअणुन्नवेउंअच्छंतऽववाएण उब्माठिया। अतवादे पुणअन्नो अववाओ अववायाववादो भन्नति, तेन अववादाववादेण निसीदंतीत्यर्थः ।
मू. (७५९) जे भिक्खू गिहितेइच्छं करेइ, करेंतं वा सातिजति । चू-इमो सुत्तफासो[भा.४०५४] जे भिक्खू तेगिच्छं, कुजा गिहि अहव अन्नतित्थीणं ।
सुहुमतिगिच्छा मासो, सेसतिगिच्छाए लहु आणा।। चू-तिगिच्छा नाम रोगप्रतिकारः, वमन-विरेचन-अभ्यंगपानादिभितं जो गिहीण अधवाअन्नतित्थियाणं करेति तस्स सुहुमतिगिच्छाए मासलहुं, बायराए चउलहुं, आणादिया य दोसा । सुहमतिगिच्छा नाम नाहं वेज्जो अट्टापदं देति । अहवा - भणाति मम एरिसो रोगो अमुगेण पन्नत्तो ॥ बादरतिगिच्छा चतुप्पया[भा.४०५५] विरए य अविरए वा, विरताविरते यतिविहतेगिच्छं।
जंजंगँजति जोग्गं, तट्ठाणपसंघणं कुणती। चू- पासत्थादिया विरया, अविरओ सट्टो, मिच्छादिट्ठी वा अविरतो, गहीयाणुव्वतो विरताविरतो, तिविहतिगिच्छा अट्ठापदं देति, अप्पणो वा किरितं कहेंति, चतुप्पादं वा तेगिच्छं करेइ । गिलाणो आनिजतो निजंतोजं विराधेति तन्निप्फन्नं पावति । किरियाकरणकाले वा जं कंदमूला दिवहेति, पच्छाभोयणकरणे वा । अहवा- स रोगविमुक्को किसिकणादि कजं जं जोगं करेति स तेन तिगिच्छिणा तम्मि जोगट्ठाणे संधितो भवति । अहवा - स रोगी जंजोगकरी पुव्वं आसी से रोगकाले अव्वावारोतम्मिअच्छतिरोगविमुक्कोपुणतट्ठाणसंधणं करेति, व्याघ्रायस्पिंडवत्, सामा बहुसत्वोपरोधी भवति, इत्यतो चिकित्सा न करणीया।। बितियपदे करेज्जा वा[भा.४०५६] असिवे ओमोयरिए, रायदुढे भए व गेलने ।
अद्धाणरोहए वा, जयणाए कप्पती कातुं॥ चू-गच्छे असिवादिकारणसमुप्पन्नपओयणा जयणाए करिता सुद्धा॥ इमा जयणा[भा.४०५७] पासत्थमादियाणं, पुव्वं देसे ततो अविरते य।
सुहुमाति विजमंते, पुरिसित्थि अचित्तसच्चित्ते॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org