________________
निशीथ-छेदसूत्रम् -२-११ / ७४६
धू- एत्थ "हानि" त्ति दारं- तस्स मणुन्नाहारपडिबद्धस्सगुणवड्ढिनिमित्तं दव्वहानीए तहा वोच्छेदं करेंति । जा तिन्नि दिने हु समाणं आने ततो परं भन्नइ - " न लब्भइ" । भणति य- " आहेर ताव गेहिं छिंदसु, पच्छा उत्तिम काहिसि । जं वा पुव्वं न भुत्तं तमिदानिं तीरपत्तो इच्छसि । तणकट्टे व अग्गी जहा न तिप्पइ, उदही वा जलेण, तहा इमो जीवो आहारेण न तिप्पति, तं उत्तमसाहसं करेहि" त्ति । - अपरितंते
[भा. ३८९७ ]
२९८
वट्टति अपरितंती, दिया य रातो य सव्वपरिकम्म । पडिचरगानुगुणचरगा, कम्मरयं निजरेमाणा ||
[भा. ३८९८ ] जो जत्थ होइ कुसलो, सो उण हावेति तं सति बलम्मि । उता सणओगे, तस्स व दीवेंति तं सङ्कं ॥
चू- "अपरितंते'' त्ति दारं ते पडिचरगा दिवा राओ य अपरितंता कम्मं निज्जरेमाणा वेयावच्चं करेंति । जो य जत्थ कुसलो समत्तो सो तत्थ उज्जमइ तहा जह भावं सुद्बुतरं दीवेइ । दारं । - निज्जर[भा. ३८९९ ]
देह विउगा खिप्पं, च होज अहवा विकालहरणणं । दोहं पि निजरा वट्टमाणे गच्छी उ एगट्ट ॥
[ भा. ३९०० ] कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, सज्झायम्मि विसेसेणं ।।
[ भा. ३९०१] कम्ममसंखेजभवं, खवेति अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, काउसग्गे विसेसेणं ॥ कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, वेयावच्चे विसेसेणं ॥ कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, विसेसतो उत्तिमम्मि ॥
[भा. ३९०२ ] [भा.३९०२]
[ भा. ३९०३]
चू- "निज्जर "त्ति दारं - कम्मनिजरा देहवियोगो खिष्प चिरेण वा होज, पडिचरगाण वि दोह वि महती निज्जरा । कहं ? जओ भन्नइकम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो ।
अन्नतरगम्मि जोगे, सज्झायम्मि विसेसेणं ॥
एवं गाहा बत्तव्वा काउस्सगो वेयावच्चे उत्तिमठ्ठे य । दारं । - संधार
[भा. ३९०४]
भूमिं सिलाए फलए, तणाए संधार उत्तिमट्ठम्मि । दोमादि संथरंति, वितियपद अनधियासे य ।। तणकंबलपावारे, कोयवत्तूली य भूमिसंथारे । एमेव अनहियासे, संधारगमादि पल्लेके ॥
[भा. ३९०५ ]
"संथारगि" त्ति दारं - उत्तिमट्ठपडिवण्णरस केरिसो संथारो ? उस्सग्गेण ताव भूमीए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
पचक्खायस्स