________________
२९०
निशीथ-छेदसूत्रम् -२-११/७४६ घू-"संलेहे" तिपलेहो, तिविहो- उक्कोसो मज्झिमोजहन्नो । उक्कोसो बारसवासा, मज्झिमो वरिसादि, जहन्नो छम्मासा।
तत्थ उक्कोससंलेहणाविहिं भणामि - चत्तारि संबच्छराणि विचित्तं तवं करेइ, पारणए उग्गमाइसुद्धं कप्पणिज्जं सव्वं पारेइ । अन्ने चत्तारि वरिसे विचित्तं चैव तवो काउं निद्धपणीतवत्रं निवितियंपारेइ । अन्नेदो वरिसे चउत्तं काउंआयंबिलेणपारेइ । एक्कारसमे वरिसे पढमंछम्मास अविकिट्ठ तवं कातुं कजिएण पारइ । बिइए छम्मासे विगिटुं तवं काउं आयंबिलेण पारेइ । दुवालसमंवरिस निरंतरंहायमाणंउसिणोदएणआयंबिलंकरेइ,तं कोडीसहियं भवइ,जनार्यबिलस्स कोडी कोडीए मीलइ।जहापईवस्स वत्ती तेलंच समं निइतहा बारसमे वरिसे आहारंपरिहरेइ, जहाआहारसंलेहणा आउयं च समनिट्ठइ । एत्थ बारसमवासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूस निसटुंधरेतुंखेलमल्लगे निच्छुल्मइ, माअइरुक्खत्तणओ मुहर्जतविसंवादो भविस्सति, तस्सय विसंवादेनोसम्मनमोक्कारमाराहेइमज्झिमजहन्नपरिकम्मणासुएसेव विहीमासपक्खेहि नेयव्यो । एत्तो एगयरेणं संलेहेत्ता भत्तपरिणिगिणिपाउवगमणं वा पडिवजइ । दारं ।
- अगीय[भा.३८२४] नासेइ अगीयस्थो, चउरंग सव्वलोगसारंग।
नम्मिय चउरंगे, न हु सुलभं होइ चउरंगं ।। [भा.३८२५] पढमबितिएहि छड्डे, अंतो बाहिं वणं विगिंचंति ।
मिच्छदिढे आसासणा य मरणं चढं तेन ।। [भा.३८२६] पडिगमणादिपदोसे, तेरिच्छे वाणमंतरंते य ।
मोए दंडिगमादी, असमाहिगती य दिट्ठी य ।। [भा.३८२७] एते अन्ने य तहिं, बहवे दोसाय पञ्चवाया य।
एतेहिं कारणेहिं, अगीयत्थे न कप्पइ परिण्णा ।। [भा.३८२८] पंच व छ सत्त सते, अधवा एत्तो विसातिरेगतरे।
__गीयस्थपादमूलं, परिमग्गेजा अपरितंतो।। [भा.३८२९] एगंच दो व तिन्नि व, उक्कोसं बारसे व वरिसातिं ।
गीयस्थपादमूलं, परिमग्गेज्जा अपरितंतो॥ [भा.३८३०] गीयत्थदुल्लभं खलु, कालं तु पडुच्च मग्गणा एसा।
ते खलु गवेसमाणा, खेत्ते काले यपरिमाणं ।। [भा.३८३१] तम्हा गीयत्थेणं, पवयणगहियत्थसव्वसारेणं ।
निजवतेन समाही, कायव्वा उत्तिमम्मि॥ चू-"अगीए"त्ति-अगीयस्सपासेजइ भत्तं पञ्चक्खाइतोचउगुरूं। कम्हा? जम्हा अगीयस्थो चउरंगं नासेइ, तंच नटुंपुणो दुल्लहं भवइ तिंच किं चउरंगं? भन्नइ
माणुसत्तं सई सद्धा, संजमम्मि य वीरियं ।
कहं अगीओ नासेइ, भण्णइ सोऽपिरन्निय॥ पढमबिइयपरीसहपराजितो दिया राओ वा ओभासेज, ते तं अगीयत्था “निद्धम्मो"ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org