________________
२६०
निशीथ-छेदसूत्रम् -२. ११/७३८ नेच्छति वा, ताहे कुलगणसंघससवातं काउं "जस्स भे रुन्चति सो गेण्हउ" एवं विगिंचति । अन्ने भणंति-अन्नायरियाभावे अप्पणोचेवअट्ठरसमासे परियट्ठतिततो पच्छा कुलादिएसुविगिचति।। “जड्डे"त्ति गतं । इदानि कीवो[भा.३६३७] तिविहो य होति कीवो, अभिभूतो निमंतणाअनभिभूतो।
चउगुरुगा छग्गुरुगा, ततिए मूलं तु बोधव्वं ॥ [भा.३६३८]अहवा- दुविहो य होइ कीवो, अभिभूतो चेव अनभिभूतो य ।
अभिभूतो वि यदुविहो, निमंतणाऽऽलिद्धकीवो य।। चू-अभिभूतो अनभिभूतो य । अभिभूतो पुणो दुविहो- निमंतणाकीवो आलिद्धकीवो य। अनभिभूतो विदुविधो - सद्दकीवो दिट्टिकीवोय! एस चउब्विहो कीवो।इमा परूवणा - इत्थीते निमंतितो भोगेहिं न तरति अहियासेउं, एस निमंतणाकीवो । जतुघडो जहा अग्गिसन्निकरिसेण विलयति एवं जो हत्थोरुकक्खपयोधरेहिं आलिद्धो पडिसेवति, एस आलिद्धकीवो ।। इमो दिट्टिकीवो[भा.३६३९] दुविहो य अनभिभूतो, सद्दे सवे यहोइ नायब्वो।
अभिभूतो गच्छगतो, सेसा कीवा उ पडिकुट्ट॥ [भा.३६४०] संफासमणुप्पत्तो, पडती जो सो उ होति अभिभूतो।
निवतति य इथिणिमंतणेण एसो वि अभिभूतो ।। [भा.३६४१] दळूण दुन्निविट्ठ, निगिणमनायारसेविणं वा वि।
सई वा सोतु ततिओ सज्जं मरणं व ओहाणं ।। चू. “दटूण" उवरिसरीरमप्पाउयं दुब्वियर्ड "दुनिविट्ठ" असंवुडं "निगिणं" ति, नग्गं मेहुणमनायारसेविणं वा जो खुब्मति सो दिठ्ठिकीवो । इमो सद्दकीवो- “सदं सोउं" ति, भासाभूसण-गीत-परियारण-सदं च सोतुं जो खुब्मति सो सद्दकीवो । “ततिओ"त्ति एस ततिओ कीवो । अहवा - एते निरुज्झमाणा "ततिओ"त्ति नपुंसगा भवंति, सज्जं वा मरंति, ओहाविंति वा । इमं दिहिकीवे भण्णति[भा.३६४२] साहम्मि अन्नहम्मि य, गारस्थियइत्थियाओ दह्णं ।
तो उप्पज्जति वेदो, कीवस्सन कप्पती दिक्खा ॥ चू-एयातिविधित्थीओदटुंउक्कडवेदत्तणओपुरिसवेदोउदिति ।उदिन्नेय बला इथिग्गहणं करेज्ज । उड्डाहादी दोसा तम्हा न दिक्खेयव्यो । दिक्खंतस्स इमं पच्छित्तं -आलिद्धकीवे चउगुरुं, निमंतणकीवे छग्गुरुं, दिट्ठीकीवे छेदो, सद्दकीवे मूलं, अहवा-सामनेण कीवे मूलं ।। एते जति पव्वाविता अजाणताए तो इमा जयणा परियट्ठणे[भा.३६४३] संघाडगाणुबद्धा, जावजीवाए नियमियचरित्ते।
दो कीवे परियट्टति, ततियं पुण उत्तिमट्टम्मि।। चू-सदा संघाडगानुबद्धा सबितिज्जा एवं अतीव नियमिया कज्जति । अभिभूतो दुविधो वि एवं परियट्टिजति । ततिओ अनभिभूतो सो परं (पुण) उत्तिमढे पव्वाविज्ञति।।
एसेवऽत्यो अनहा भण्णइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org