________________
२३५
उद्देशक : ११, मूलं-७३४, [भा. ३४८८] आयरिओ भणति - एत्थ कल्लं जणाउलं भविस्सति, इतो निग्गच्छामो अन्नवसहीए ठामो, असेजायरसंखडीए पुण संवासभद्दया भविस्संति त्ति काउं अन्नवसहीए वि वसेज्जा ।।
मू. (७३५) जे भिक्खू निवेयणपिंडं भुंजइ, भुंजंतं वा सातिजति ॥ __ घू-उवाइयं अनोवाइयं वाजंपुण्णभद्दमाणिभद्द सव्वाणजक्ख महुंडिमादियाण निवेदिज्जति सो निवेयणापिंडो । सो य दुविहो - साहुनिस्साकडो अनिस्साकडो य । निस्साकडं गेण्हंतस्स चङगुरुं, अनिस्साकडे मासलहुं आणादिया य दोसा। [भा.३४८९] सव्वाणमाइयाणं, दुविहो पिंडो निवेयणाए ।
निस्साएऽनिस्साए निस्साए आणमादीणि॥ चू- सव्वाणादिया जे अरहंतपक्खिया देवता ताण जो पिंडो निवेदिज्जति सो दुविधो - निस्समनिस्सा कडी य। निस्साकंड पिंडं गेण्हंतस्स आणादिया।
इमेण विहिणा णिस्साकडं करेंति[भा.३४९०] चरुगं करेमि इहरा, समणा नेच्छंतुवक्खई भोत्तुं।
सद्धाकतं ठवेंति व, निस्सापिंडम्मि सुत्तं तु॥ घू-दाणरुई सड्डो वा निवेयणचरुववदेसं कातुं साधूण देति, आधाकम्मं ठवितं । अहवा - "जाव साहू साहू अच्छंति ताव उवातियं देमो, सुहं साहू गिण्हंति", एत्थ ओसक्कणमीसजायठवियदोसा । जया वा साहू आगमिस्संति तदा दाहेमो, एत्य ओसक्कण-मीसजातठवियदोसा । सद्धाकडं साहुणिस्साए वा ठवेंति, एस्थ ठवियगदोसो । केवलो एस णिस्साकडो। एस्थ सुत्तणिवातो । इमो अनिस्साकडो साहू होउ वा मा वा देवताते पुव्वपवत्तं ठवेंति । सोय ठवितो साहू य पत्ता, एसो कपति॥ निस्सकडो वि कप्पति- इमेहिं कारणेहिं[भा.३४९१] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे ।
अद्धाण रोहए वा, जयणागहणं तु गीयत्ये।। घू-पनगपरिहाणिजयणाते गेण्हंति, जहा वा अगीतअपरिनामगा नयाणंति तहा गीयत्था गेण्हंति ॥
मू. (७३६) जे भिक्खू अहाछंदं पसंसति, पसंसंतं वा सातिजति ।। मू. (७३७) जे भिक्खू अहाछंदं वंदति, चंदंतं वा सातिजति ॥
चू-"अहाछंदे"त्ति-जकारव्यंजनलोपेकृते स्वरे व्यवस्थिते भवतिअहाछंदः, छंदोऽभिप्रायः, यथा स्वाभिप्रेतं तथा प्रजापयन् अहाछंदो भवति, तं जो पसंसति वंदति वा तस्स चउगुरुगं आणादिया य दोसा । केरिसा पुण अहाछदपडिवत्तीतो[भा.३४९२] उस्सुत्तमणुवइटुं, सच्छंदविगप्पियं अननुवादी ।
परतत्ति-पवत्ते तिंतिणे य इणमो अहाछंदो ।। घू-उस्सुत्तं नाम सुत्तादवेतं, अनुवदिटुं नामजंनो आयरियपरंपरागतं, मुक्तव्याकरणवत्। सीसो पुच्छति - किमन्नं सो परूवेति? आचार्याह - "सच्छंदविगप्पियं", स्वेन छंदेन विकल्पितं स्वच्छन्दविकल्पितं, तं च "अननुपाती"न क्वचित् सूत्रे अर्थे उभए वा अनुपाती भवति, ईदृशं प्ररूपयन्ति । किंचपरोगृहस्थस्तस्य कृताकृतव्यापारवाहकः, परपवादभाषीवा, स्त्रीकथादिप्रवृत्तो
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only