________________
२२९
उद्देशक : ११, मूलं-७३१, [भा. ३४५२]
घू-चम्मादिपुव्वुत्तमेव सट्टणं, जेण जया कजं तं तदा पयोत्तव्यं ।। एसेव कमो॥ [भा.३४५३] असतीते गम्ममाणे, पडिसत्थे तेन-सुण्णगामे वा ।
रुक्खाईण पलोयण, असती नंदी दुविहदव्वे ।। घू-सत्थेण गम्ममाणे सत्ये असती भत्तपाणस्स इमेसु मगति-पडिसत्थे, "तेन" पल्लीसु, सुण्णगामे वा, रुक्खमूलेसु वा पलंबे पलोएंति-गृहंतीत्यर्थः । संथरणासति “नंदी" हरिसो, दुविधं दव्वं - परित्तानंतादि, असंथरे उत्क्रमेणापि तदद्रव्यं गृहंति, येन नंदी भवतीत्यर्थः ।।
"पडिसत्थो" अस्य व्याख्या[भा.३४५४] भत्तेण व पानेण व, निमंतएऽनुग्गए व अत्थमिते। .
आइच्छो उदितो त्ति य, गहणं गीयस्थसंविग्गे।। घू-सत्थेणं गम्ममाणे असंथरे जति पडिसत्थो मिलेज्ज रातो तत्थ अहाभद्दा दानरुइणो सड्डा वा जति भत्तेण पानेण वा निमंतिया अनुग्गए सूरिए अत्थमिते वा ताहे जति सव्वे गीता तो गिण्हंति चेव । अह अगीतमिस्स ताहे गीता भणंति - “वच्चह तुब्भे, अम्हे उदिते सूरिए इमं भत्तपानं घेत्तुंपच्छा एहामो।" पट्ठिएसुमिगेसुते गीया तक्खणमेव रातोघेत्तुंअनुमग्गतो गच्छंति, थिए सत्थे मिगपुरतो आलोएंति - “आइच्चे उदिए गहणं कातुं आगता" । एयं सव्वं जयणं गीयत्थी संविग्गो करेति ॥ [भा.३४५५] गीयत्थग्गहणेणं, राते गेण्हतो भवे गीतो।
संविग्गग्गहणेणं, तं गेण्हंतो वि संविग्गो॥ चू-"तेनपल्लीसु पिसितं" संभवति ।। तत्थ इमा जयणा - [भा.३४५६] पोग्गल बेंदियमादी, संथरणे चउलहू तु सविसेसा ।
तेचेव असंथरणे, विवरीय सभाव साहारे॥ चू-जइसंथरणे पोग्गलं बेंदियसरीरनिफ्फन्नं गेहंति तो चउलहुगंदोहि दितवकालेहिलहुयं। तेइंदिएसुकालगुरुं । चउरिदिएसु तवगुरुं। पंचिंदिएसु दोसु गुरुगं । अस्यैवापवादो-असंथरणे बेइंदियादिकमेण धेत्तव्वं । अह असंथरणे विवरीतं उक्कमेण गेहंति तो ते चेव चउगुरुगा। अववादे अपवादः-उक्कमेणापि जं सभावेण साधारणं तं गेण्हंति ॥ पिसितग्गहणे इमा जयणा[भा.३४५७) जत्त विसेसं जाणंति, तत्थ लिंगेण चतुलहू पिसिए।
अन्नाते उग्गहणं, सत्थम्मि वि होति एमेव ।। चू- जत्थ सत्थे गामे वा जनो विसेसं जाणति - जहा साहू पिसितं न भुंजंति, तत्थ जति सालगेण पिसितग्गहणं करेंतितोचउलहुँ। “अन्नाए"त्ति-जस्थ विसेसन जाणंतितत्थसलिंगेणेव गहणं । अह परलिंग करेइ तो मूलं । पडिसत्यमादिसु वि एमेव । रात्रौ भिक्षागहणे भोजने च इदमेव द्रष्टव्यं ॥ इदानि सुण्णगामेत्ति[भा.३४५८] कपडियादीहि समं, तेनगपल्लिं तु सिक्कए घेत्तुं।
गहणं सति लाभम्मि य, उवक्खडे अन्नलिंगेण ॥ [भा.३४५९] अद्धाणासंथरणे, सुण्णे दवम्मि कप्पती गहणं ।
लहुओ लहुया गुरुया, जहन्नए मज्झिमुक्कोसे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org