________________
१६८
निशीथ-छेदसूत्रम् -२-१०/६५० मा होहिति निद्धम्मो, भोयणमोए य उड्डाहो॥ घू-जो पुराणो भावियसट्टो वा एते मोत्तुं सचित्ते - सेसा सचित्ता न पव्वाविज्जति । अह पव्वाविंति सेहं सेहिं वा तो चउगुरुंआणातियाय दोसा | वासासुपवावितो मा होहिति निद्धम्मो तेन नपब्वाविज्रति।कहं “निद्धम्मो" भवति? उच्यते-“वासंतेमा नीहि, आउक्कायातियविराधणा भवति" । ताहे सो भणाति-जइ एते जीवा तो निसग्गमाणे किं भिक्खं गेण्ह ? वियारभूमिं वा गच्छह ? कहं वातुब्भे अहिंसगा साहवो यवासासुचलणे नधोवंतिपायलेहणियाए णिल्लिहंति? ताहे सो भणाति - असुद्धं चिक्खल्लं मदिऊण पाए न धोवंति, असुइणो एते, समलस्स य कओ धम्मो । एवं विप्परिणतो उण्णिक्खमति । अहवा - सागारियं काउं साहवो पाए धोवंति ततो असामायारी पाउसदोसोय, असमंजसं ति काउंन सहति णिद्धम्मो अ भवति ।
"भोयणमोए यउड्डाहो"त्तिवासे पडेत अभाविते सेहे बहीतो आनितंजइ मंडलीए भुंजति तो उड्डाहं करेति, पाणा इव एए परोप्परं संकट्ठभुंजंति। अहंपिनेहिं विट्टालितो।ताहे विपरिणमति । अह मंडलीए न मुंजति ताहे असामायारी समया य न कता भवति । जति वा ते साहवो निस्सग्गमाणे मत्तएसु उच्चरा-पासवणाति आयरंति, सोय तं दटुं विप्परिणामेज्जा, उन्निक्खमते, उड्डाहं च करेति । अह साहवो सागारियं ति काउंधरेंति तो आयविराहणा । अह निसग्गंते चेव निसिरंति तो संजमविराधणा । जम्हा एवमादिदोसा तम्हा वासासु पज्जोसविते न पव्वावेतव्यो । पुराणसड्डेसुंपुण एते दोसा न भवंति, तेन ते पव्वाविजंति । कारणे पजोसविते विपव्वाविजंति । अतिसति जाणिऊण जत्थ पुव्वुत्ता दोसा नस्थि तं पव्वावेति । अनतिसति वि अव्वोच्छित्तिमाइकारणेहिं पव्वावेति। इमंचजयणंकरेंति-विचित्तंमहतिं वसहिंगेहंति, आउक्कायजीवचोदणे पन्नविज्जति, असरीरोधम्मो नस्थिति काउं, मंडलीमोएसुजत्तं करेंति, अन्नाए वसहीए ठवेंति, जत्तेण य उवचरंति ।। “सचित्ते"त्ति गयं । इदानि “अचित्ते"त्ति दारं[भा.३१७५] डगलच्छारे लेवे, छड्डण गहणे तहेव धरणे य ।
पुंछण-गिलाण-मत्तग, भायणभंगाति हेतू से॥ घू-छार-डगल-मल्लमातीणं गहणं, वासाउडुबद्धगहियाण वोसिरणं, वत्थातियाण धरणं, छाराइयाण वा धरणं, जति न गेण्हंति तो मासलहुं, जा य तेहिं विना गिलाणातियाण विराहना, भायणे वि विराधिते लेवेण विना । तम्हा घेत्तव्वाणि ।छारो गहितो एक्कोणे घनो कज्जति । जति न कजं तलियाहिं तो विगिचिति । अह कजं ताहि तो छारपुंजस्स मज्झे ठविञ्जति । पणयमादिसंसजणभया उभयं कालं तलियाडगलादियं च सव्वं पडिलेहति । लेवं संजोएत्ता अप्पडिभुज्जमाणभायणहेट्ठपुप्फगे कीरति, छारेण उग्गुंठिज्जति, सह भायणेण पडिलेहिज्जति, अह अपडिभुजमाणं भायणं नस्थिताहे भल्लगंलिंपिऊण पडिहत्यं भरिज्जति। एवं काणइगहणं काणइ वोसिरणं काणइ गहणधरणं ॥ “दव्वट्टवणा" गता । इदानं "भावट्ठवणा'। [भा.३१७६] इरिएसण भावाणं मणवयसा कायए य दुचरिते।
अहिकरणकसायाणं, संवच्छरिए वि ओसवणं ॥ चू-इरियासमिती एसणासमिती भासासमिती एतेसिं गहणे - आयाण-निक्खेवणासमिती परिट्ठावणियासमितीय गहियातो । एतसु पंचसु वि समितीसु वासासु समिएण भवियव्वं । एवं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org