________________
उद्देशक : १०, मूलं-६४४, [भा. ३०९८]
१५१ चू- उदुवासासु खेत्तसंकमणकाले उवस्सगे चेव छड्डे उंगच्छति । निफेडिय उवस्सगाओ निवेसणे छड्डेति । निवेसणातो निप्फेडिया साहीए छड्डेति।गममग्झंजाणेउंछड्डेति। गामदारे जा नेउंछड्डेति। उजाणं जा नेउंछड्डेति।गामसीमंतेछड्डेति । सग्गामसीमं अतिक्कमेउं परग्गामसीमाए छड्डेति ॥ एतेसु जहासंखं इमं पच्छित्तं[भा.३०९९] चत्तारि छच्च लहु गुरु, उवस्सगा जाव सीमतिक्कते।
छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची। चू-जम्हा एयं पच्छित्तं आणादिया य दोसा भवंति तम्हा न छड्डेयव्यो।। इमं कालप्पमाणं अवस्सं रक्खियब्बो[भा.३१००] छम्मासे आयरियो, गिलाण परियट्टती पयत्तेणं ।
जाहे न संथरेजा, कुलस्स उणिवेयणं कुज्जा ।। चू-जेण पव्ववितो, जस्स वा उवसंपन्नो सो आयरिओ सुत्तत्थपोरिसीओ विमोत्तुं छम्मासं सव्वपयत्तेणंगिलाणं परियति ।अन्नाहिंगणचिंताहिं असंथरंतोकुलसमवायंदाउंतससनिवेएति - समर्पयतीत्यर्थः ।। [भा.३१०१] संवच्छरा तिन्नि उ, कुलं परियट्टती पयत्तेणं ।
जाहे न संथरेज्जा, गणस्स उ निवेयणं कुञा ।। चू-कुलं वारग्गहणविन्यासेनएवमाचार्यमभ्यर्थ्यवारगेण वा योग्यभक्तपानकेनऔषवगणेन चत्रिवर्ष सर्वप्रयत्नेन संरक्षतीत्यर्थः । परतो असंथरंतो गणस्यार्पयतीत्यर्थः ।। [भा.३१०२] संवच्छरंगणो वा, गिलाणं सारक्खती पयत्तेणं।
जाहे न संथरेजा, संघस्स निवेयणं कुजा ।। घू-कंठा। परतो गणो संघस्स निवेदयति, सो संघो जावजीवं करेति ।।
- उक्तार्थस्पर्शनगाथा[भा.३१०३]छम्मासा आयरिओ, कुलं पि संवच्छराणि तिन्नि भवे।
संवच्छरंगणो वी, जावजीवाइ संघो वि॥ चू-आगाढे कारणजाते उप्पन्ने गिलाणस्स वेयावच्चं नो करेज्जा । छड्डेज वा गिलाणं[भा.३१०४] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
एएहिं कारणेहिं, अहवा वि कुल गणे संघे ॥ चू-असिवे उप्पणे, ओमोयरियाएवा, रायगुट्टे यजाते, सरीर तेनगभए वा जाते, सव्वो वा गच्छो गिलाणो जाओ, एएहिं कारणेहिं अकरेंतो सुद्धो, कुल-गण-संघ-समप्पणेवा कते अकरेंतो सुद्धो। असिवाति कारणेसु इमा जयणा - असिवेम गच्छंतो गिलाणं वहिउं असमत्यो उवकरणं उज्झति, तहावि असमत्थो अन्नेसिं पडिबंधट्टिताण अपेंति, सेज्जातरातीयाण वा, थलीसु वा सन्निक्खिवति, सव्वाभावे असमत्थाय उज्झंतिगिलाणं एवंओमोदरियादिसु वि। रायदुढे जइ एक्कस्स पदुट्ठो तो अन्नेसि अप्पेंति । अह सव्वेसिं पदुट्ठो तो सावगादिसु निविविउं वयंति ।।
मू. (६४५) जे भिक्खू गिलाणवेयावच्चे अब्भुट्टियस्स सएण लाभेण असंघरमाणस्स जो तस्स न पडितप्पइ, न पडितप्पंतं वा सातिजति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org