________________
१४४
निशीथ-छेदसूत्रम् -२-१०/६४४ सुभासुभकारणेसुभारुव्वहणसमत्था वसभा भण्णंति, तेसलिंगपरिचाएणगिहिमातिअन्नलिंगविता सव्वंण्हाणादियं वेजस्सकरेंति। एस पहाणं पति जयणा भणिता । इदानि “२भूमीफलगाति"त्ति अस्य व्याख्या- “पट्टदुगादी' पच्छद्धं । भूमीए संथारपट्टे उत्तरपट्टे य सुवति, अनिच्छे भूमीए तप्पे सोविज्ञति। तत्थ विअनिच्छेफलगसंथारुत्तरपट्टअत्थरिय सोविज्जति। तत्थ वि अनिच्छे उत्तरोत्तरं नेयं जाव तली पल्लंकेपि से दिञ्जति ।।
इदानि “भिक्खे"त्ति अस्य व्याख्या[भा.३०५४] समुदानि ओयणो, मत्तओ य नेच्छंत वीसुतवणा वा।
एवं पणिच्छमाणे, होति अलंभेइमा जयणा ।। चू-समुदानिओदनं भिक्खकूरोसे दिज्जति, सेतम्मि अनिच्छंते मत्तगो से वट्टविञ्जति, तम्मि अनिच्छंतेपिहिओदणंबंजणं विविहंघेप्पतिताविञ्जति तं पिअनिच्छंते अलंभेवा इमाजयणा॥ [भा.३०५५] तिगसंवच्छरतिगदुग, एगमणेगे यजोनिघाए य।
संसट्टमसंसद्धे, फासुगमफासुगे जयणा ।।। चू- “तिगसंवच्छरे "त्ति - जेसिं सालिविहिमातियाण तिसु वरिसेसुं पुन्नेसु अबीयसंभवो भणितो, ताणं जे तंदुला ते तिच्छडा घेत्तव्वा । असति दुच्छडा घेत्तव्वा । असति एगच्छडा घेत्तव्वा ।असतितिसंवच्छराणदुवरिसातेविति-दु-एगच्छडाकमेणघेत्तव्वा ।असतिदुसंवत्सरियाण एगवरिसाते विति-दु-एगच्छडा कमेण घेत्तव्वा.असति “अनेगे" यत्ति तिवरिसातोबहुतरकालं जेसिं ठिती भणिता ते विति-दु-एगच्छडा कमेण येत्तव्या. वरिसहाणि दट्ठव्या । वक्तजोणियाण असती, जोनिघाए त्ति जोनिघातेन जे तिदुगेगच्छडा कता ते कमेण घेत्तव्वा ।।
अस्यैवार्थस्य व्याख्या[भा.३०५६] वकंतजोणि तिच्छड, दुएक्कछडणे वि एस चेव गमो।
एमेव जोणिघाते, तिगाति इतरेण रहिते वा ।। चू-वकंतजोणि तिच्छडा गतार्थं । दुग एग अस्य व्याख्या - दुगएगच्छडाण वि एस चेव गमो । वकंतजोनिरिति अनुवर्तते । “जोणिघाए यं" ति अस्य व्याख्या - "एमेव जोनिघाते तिगाति" छडिता । एते सव्वे अहाकडा तंदुला घेत्तव्वा । अहाकडाण असति तिवरिसिगाति कंडावेयव्वा । असति कंडतस्स "इयरेण"त्ति परलिंगेण "रहित्ति"त्तिअसागारिए ठाणे स्वयमेव कंडयतीत्यर्थः । स्वलिंगेण वा असागारिए ठाणे । कूरदहणे पाणियं इमेरिसं “संसट्ट" पच्छद्धं । दहिमट्टिगादिभायणधोवणं संसट्ठाधोवणं, असंसट्ठ-फासुयंउण्होयगंतंदुलधोवणाति वा फासुयं, असति फासुगस्स अफासुगंपिजयणाए जं तसरहियं तं घेत्तव्वं ॥ [भा.३०५७] पुव्वाउत्ता उवचुल्लचुल्लि सुक्खधणमझुसिरमविद्धे ।
पुवकय असति दाणे, ठवणा लिंगे य कल्लणा॥ चू-“पुब्वं-पढमंगिहिहिं दारुयपक्खेवण समाउत्ता "पुव्वाउत्ता" भण्णति।कासाअवचुल्ली चुल्ली वा ? चुल्लीए समीवे अवचुल्ली । ताए पुव्वं तत्ताए रंघवेति । अवचुल्लासतीए चुल्लीए । पुवतत्तासतीए दारुयपक्खेवे इमेरिसा पक्खिवति- “सुक्खा" ना , “घना" नपोल्ला वंशवत्। "अन्झुसिरा' न स्फुटिता, त्वचा युक्ता वा, धुणेहि न विद्धा ।। एतेसिं दारुआणं इमं पमाणं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only