________________
१४०
निशीथ-छेदसूत्रम् -२- १०/६४४ चू- दव्वादियं वेब्रुवदेसं समग्गमप्पडिहणंता सोउं अप्पाणं तुलेति किमेयं लभिस्सामो न वेति? जति धुवो लाभो अस्थि तो न भणंति किं चि।अहवा-संकिते भणंति-जति कते जोगेन लभा मोतो किं देमो? वेज्जसस्थे यजह विभावातेइच्छाभणितासापवादेत्यर्थः,एवं ताव उसारेति जाव जम्मिदब्वे धुवो लाभो भविस्सति।जहन्नेणंजावकोदवोदणो, जूहंच कांजिकमित्यर्थः। तंडुलोदग मुदगरसो वा जूहं भण्णति ।। वेज्ञागमणे वेजस्स गिलाणस्स य कितिकम्मकरणे इमा विधी[भा.३०३०] एगो संघाडो वा, पुव्वं गंतूणुवस्सयम्मि करे।
लिंपण-सम्मजणयं, गिलाणजोग्गंच आणेति ॥ [भा.३०३१] विजस्स य पुष्फादी, विरइत्ता आसणे य दोन्नि तहिं ।
वाइत्ता य गिलाणं, पगासे ठवइत्तु अच्छंति ।। [भा.३०३२] अब्भुट्ठाणे आसन, दावण-भत्ते भती य आहारे।
गिलाणस्स आहारे, नेयव्यो आनुपुब्बीए । [भा.३०३३] अब्भुट्ठाणे गुरुगा, तत्थ वि आणादिया भवे दोसा ।
मिच्छत्तं रायमादी, विराहणा कुल-गणे संघे ।। चू-आयरिओ जति वेज्जस्स आगच्छतो अब्भुट्ठाणं देति तो चउगुरुगा आणादिया दोसा । राया रायअमचो वा चोप्पगसमीवातो सोउं सयं वा दटुं "आयरिओ वेजस्स अब्भुहितो" त्ति, "अम्हंगव्येणअब्भुट्ठाणंन देति, अम्हं भिन्चस्स नीयतरस्सयअब्भुट्ठाणंदेति, अहो।" "दुट्टधमं" मिच्छत्तं गच्छे, पदुट्ठो वा कुल-गण-संघस्स पत्थारं करेज्ज ।। [भा.३०३४] अणभुट्ठाणे गुरुगा, तत्थ वि आणादिणो भवे दोसा।
निच्छत्तं सो वि अन्नो, गिलाणमादी विराहणया। चू-जइ आयरिओ वेज्जस्स अब्भुट्ठाणं न देति तोचउगुरुगा,आणादिणो य दोसा । सयं वेज्जो अन्नो वा "अहो तवस्सिणो वि गव्वमुबहंति"त्ति मिच्छत्तं गच्छे। अहवा-पदुट्ठो गिलाणस्स नो किरियं कुञ्जा, गिलाणस्स वा अप्पयोगं करेज्ज, एवं गिलाणविराहणा, आदिसद्दातो रायवल्लभो गिलाणं पि वेध-वधादिएहि विराहेज्ज ।। जम्हा एते दोसा तम्हा[भा.३०३५] गीयत्ये आणयणं, पुव्वं उहिंतु होति अभिलावो ।
गिलाणस्स दायणं, सोहणंच चुण्णाइगंधे य ।। चू-गियत्थेहिं वेजो पुव्युत्तविहाणेणआणेयव्यो जया य आगच्छति तदा तिण्हं एगो, पंचण्हं दोजना आगंतु अग्गतो गुरुणो कहेंति - “वेजो आगच्छइ"त्ति।
ताहे गुरवो दो आसणे ठाति, आयरिओ चंकमणलक्खेण पुव्वुट्टितो अच्छति । गीयत्थेहिं य कहेयव्वं - एस वेज्जो आगतो त्ति । गुरुणा य पुबुट्टिएण सो पुव्वं अणालवंतो वि आलवेयव्यो । पुव्वण्णत्थे आसणे उवनिमंतेयव्वो, ततो आयरिओ वेजो य आसणेसु उवविसंति । "अब्भुट्ठाण आसने त्ति गतं।
इदान “वायणे"त्ति दारं-गिलाणस्स जति किंचि सरीरे उवकरणं वा असुइं तं पुव्वमेव धोवेयव्वं, खेलमल्लगो काइयसण्णासाधीय अवनेयव्यो, भूमी उवलिंपियव्वा । तहा वि दुगंधे पडवासमादि चुण्णागं धुवणेयव्वा । एवं गिलाणो सुतीकतो सुक्किलवासपाउओ दरिसिजति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org