________________
उद्देशक ः १०, मूलं-६३७, [भा. २८७४]
१०९ छुभति । एवं “उभयबलिए"त्ति धिइसंवयणोवजुत्ते जं आवजते तं परिहारतवेण दिज्जति । जो पुण धितिसंघयणेहिं "दुब्बलो"त्ति हीनो तस्स सुद्धतवो वा हीनतरं पि दिजति ।। सीसो पुच्छति - किं सुद्धपरिहारतवाण एगावत्ती उत भिन्ना? उच्यते[भा.२८७५] अविसिट्ठा आवत्ती, सुद्धतवे चेव तह य परिहारे।
वत्युं पुण आसज्जा, दिन ते तत्थ एगतरो।। घू-सुद्धपरिहास्तवाण अविसेसिया आवत्ती आयरियादीवन्ति।संघयणोवजुत्तंजाणिऊणं परिहारतवो दिज्जति, इतरो वा सुद्धतवो, एवं एगतरा दिज्जति॥
इमेरिसाण सव्वकालं सुद्धतवो दिज्जति[भा.२८७६] सुद्धतवो अजाणं, अगियत्थे दुब्बले असंघयणे।
धितिबलिए य समन्नागएसु सव्वेसुपरिहारो।। घू- अजाणं अगीयस्थस्स, धितीए दुब्बलस्स, संघयणहीने, एतेसिं सुद्धतवो दिज्जति । धितिबलजुत्तो संघयणसमण्णिए पुरिसे परिहारतवो दिज्जति ॥परिहारतं पडिवजंते इमा विही[भा.२८७७] विउसग्गो जाणणहा, ठवणाभीएसु दोसु ठवितेसु।
अगडे नदी य राया, दिट्ठतो भीय आसत्ये॥ चू-परिहारतवं पडिवजंते दव्वादि अप्पसत्थे वजेत्ता पसत्येसुदव्वादिसु काउसग्गो कीरइ, सेससाहू जाणणट्ठा | आलावणादिपदाण य ठवणा ठविञ्जति, तेसु अठविएसु जति भीतो तो आससो कीरइ ति । इमेहिं म बीहे, पायच्छित्तं, सुज्झइ, महती य निजरा भवति । कप्पहियअनुपरिहारिया य दो सहाया ठविता । इमेहिं अगड-नदी-तीराइदिटुंतेहिं भीतस्स आसासो कीरति अगडे पडियस्स आसासो कीरति-एसनोधावति, रज्जू आणिज्जति। अचिरा उत्तारेजसि, मा विसादं गेण्हसु । एवं जति नाऽऽसासिज्जति तो कया ति भीएण तत्थ चेव मरेज्ज ।
नदिपूरगेण हीरमाणो भण्णति-तडअवलंबाहि, एसतारगोदतिगादिघेत्तुमवतरिउमुत्तारेहिसि मा विसादं गेण्हसु । रायगहिओ वि भण्णति - एस राया जति वि दुट्ठो तहा वि विण्णविजंतो पुरिसादिएसु आयारं पस्सति, अइ डंडं न करेति, एवं आसासिज्जंतो आससति, दढचित्तो य भवति ॥ काउस्सग्गो य किं कारणं कीरइ? उच्यते[भा.२८७८] निरुवस्सग्गनिमित्तं, भयजणणट्ठा य सेसगाणं तु।
तस्सप्पणो य गुरुणो, य साहए होइ पडिवत्ती॥ चू-साहुस्स निरुवसग्गनिमित्तं सेससाहूणय भयजणणट्ठा काउस्सग्गो कीरइ । सोय दव्वओ वढमादिखीररुक्खो, खेत्तओ जिनघरादिसु, कालओ पुव्वसूरे पसत्यादिदिनेसु य, भावतो चंदताराबलेसु, तस्सप्पणो गुरुणोय साहए सुपडिवत्ती भवति सो य जहण्णेण मासो, उक्कोसेण छम्मासा ।। तम्मि परिहारतवं पडिवचंते आयरिओ भणति - एयस्स साहुस्स निरुवसग्गनिमित्तं ठामिकाउस्सग्गंजाव वोसिरामि। “लोगस्सुझोयगरं" अनपेहेत्ता "नमो अरिहंताणं"तिपारेत्ता "लोगस्सुजोयगरं" कड्डित्ता आयरिओ भणति[भा.२८७९] कप्पट्ठिओ अहं ते, अनुपरिहारी य एस ते गीओ।
पुट्विं कयपरिहारो, तस्सऽसयण्णो वि दढदेहो ॥ चू-आयरिओ, आयरियनिउत्तो वानियमागीतत्थोतस्सआयरियाणपदाणुपालगो, कपट्टितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org