________________
८४
निशीथ-छेदसूत्रम् -२- १०/६१८
तेसंतिए पढंतो, चोदिति सिं असति अन्नत्य ।।। घू-जो पुण वयसा प्राग्प्रौढवयो वत्तो अगीयत्यो पुण जइ य सगच्छे थेरा गीयत्था तो सो तहिं थेराणं अंतिए समीवे पढंतो गच्छस्स चोदनातिसारणं करेति, ओसन्नायरियं च चोदेति, तेसि गीयत्थथेराणं असति गणं घेत्तुं अघेत्तुं वा अन्नायरियसमीवे उवसंपञ्जति सुत्तट्ठाणं अट्ठा ।। गतो ततियभंगो । इदानिं चउत्थो[भा.२७४६] जो पुण उभयावत्तो, पवट्टावग असति सो उ उद्दिसति ।
सव्वे वि उद्दिसंता, मोत्तूण इमे तु उद्दिसति ॥ चू-जोसुत्तेण वएणअव्वत्तोसोगणवट्टावगस्सअसतिअन्नंआयरियंउद्दिसति-उवसंपजते इत्यर्थः एते चउभंगिल्ला सब्वे वि इमे मोत्तुं उद्दिसंति॥ [भा.२७४७] संविग्गमगीयस्थ, असंविग्गं खलु तहेव गीयत्यं ।
असंविग्गमगीयत्थं, उद्दिसमाणस्स चउगुरुगा। घू-संविग्गं अगीयत्यं, असंविग्गंगीयत्यं, असंविग्गं अगीयत्थं एते आयरि-उवज्झायत्तेण उद्दिस्संतस्स चउगुरुगं भवति । तस्स य चउगुरुगादि । तस्स कालपरिमाणं इमं[भा.२७४८] सत्तरत्तं तवो होइ, तओ छेदो पहावती।
छेदेण छिन्नपरियाए, ततो मूलं ततो दुगं। चू-एते अजोग्गे उद्दिसिउं अन्नाउहुंतस्स सत्तदिने चउगुरु भवति । अन्ने सत्तदिने छल्लहुं, अन्ने सत्तदिने छग्गुरुं । ततो परं अन्ने सत्तदिने चउगरुछेदो । एवं छल्लहु छग्गुरुगा वि छेदा सत्तदिने नेया । ततो एक्केकं दिणं मूलं अणवठ्ठा पारंचीया भवंति । अहवा - छग्गुरुगतवोवरि छग्गुरुगो चेव छेदो सत्तदिने, ततो मूलअणवठ्ठपारंचिया एकेक दिनं । अहवा-छग्गुरुगतवोवरि पणगादिओछेदोसत्तसत्त दिनेसुनेयो, ततोपरं मूलं अणवठ्ठपारंचिया। एयंपच्छित्तं वियाणमाणेण संविग्गो गीयत्यो उद्दिसियव्यो ।। [भा.२७४९] छट्ठाणविरहियं वा, संविग्गंवा वि वयति गीयत्थं ।
__ चउरो य अनुग्घाया, तत्थ वि आणादिणो दोसा ।। चू-छट्ठाणविरहियं संविग्गंगीयत्वंसदोसंजति उद्दिसतितोचउगुरुगापायच्छित्तंआणादिया य दोसा भवंति ।। “छट्ठाणविरहियं" अस्य व्याख्या[भा.२७५०] छट्ठाणा जा नितिओ, तब्बिरहितकाहियादिया चउरो।
तेविय उद्दिसमाणा, छट्ठाणगयाण जे दोसा।। चू-पासत्थो उस्सण्णो कुसीलो संसत्तो अहाच्छंदो नितितो य-एतेहिं छहिं ठाणेहिं विरहितो सदोसो को भवति? भण्णति - काहियादिया चउरो । काहीए मामाए संपसारए पासणिए । अहवा- काहिए पासणिए माणाए अकयकिरिए । एते उद्दिसमाणस्स ते चेव दोसा जे छट्ठाणगते भणिया ॥ओसन्ने त्ति गयं । इदानि “ओहातिय-कालगते"त्ति दो दारा[भा.२७५१] ओहातिय-कालगते, जाहिच्छा ताहे उद्दिसावेति ।
__ अव्वत्ते तिविहे वी, नियमा पुण संगहवाए।। चू-जति वि आयरिओ ओहातितो । ओहावणंच दुविधं-सारूवियत्तणेण वागीहत्यत्तणेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org