________________
उद्देशक : १०, मूलं-६१७, [भा. २७१८]
७९
निष्फत्ति नत्थितस्स, तिविहं गरहं च सो कुणति ॥ चू-कोति सेहो कंचि आयरियं अभिधारेंतो वच्चति, तेन अंतरा को ति साहू पुच्छितो-अमुगा मे आयरिया कहिं चि दिठ्ठा, सुता वा? सोसाहू भणति किं तेहिं ? सेहो भणाति-पव्वतितुकामो हं ताण समीवे । ताहे सो दिद्वे वि भणाति • न मे दिठ्ठा । सुते वि भणाति - न मे सुता । धवा - सदेसत्थे विभणाति विदेसं गता।अहवा- अगिलाणे वि भणाति गिलाणा ।सो वच्चसे वितिज्जतो किं चि काहिसि? अधवा भणाति-जो तस्स पासे पव्वयति सो अवस्सं गिलाणो भवति । अहवा •जो तस्स पासे पव्वयति सो निच्च गिलाणवेयावच्चवावडो भवति । अहवा भणति-सो मंदधम्मो, किंतुझमंदधम्मतारुच्चति? किं च ते मंदधम्मेहिं सह संसग्गीए? अहवा भणति-सोअप्पसुतो, तुमंच गहणधारणा समत्थो। तस्स पासगतोसमाणो किं काहिसि? अहवा-तुमचेवते पढाविहिसि । अहवा भणाति - तस्स निष्फत्ती नत्थि । जं सो पव्वावेति सो मरति, उन्निक्खमति वा । अहवा- सेतिविधं-मनोवाक्कायगरहणं करेति ।अहवा- नाणेदंसणचरणे।एवं विपरिणामेति, नतम्हा एवं वदेज्न । दिट्टादिएसु सभावं चेव कहेज । इमा विहीं जइ पुच्छिते[भा.२७१९] जति पुण तेन न दिट्टा, नेव सुया पुच्छितो भणति अन्ने ।
जदि वा गया विदेसं, सो साहति जत्थ ते विसए॥ चू-जो सेहेण पुच्छितो जति तेन आयरिया नदिट्ठा, नेव सुता कत्य गामेणगरे विसए वा, तो पुच्छितो भणति - अहं न याणामि, अन्ने साहू पुच्छसु । अह जाणति जहा ते विदेसं गतो ताहे कहयति - जत्थ ते विसए एवं गाम नगरं पि कहयति ।। [भा.२७२०] सेसेसु तु सब्मावं, नाऽतिक्खति मंदधम्मवजेसु ।
गृहंते सब्भावं, विप्परिणति हीनकहणे य ।। घू-सेसेसुत्तिगिलाणादिएसुपदेसुजइविएसोगिलाणादिभावेवति तहाविगिलाणादिभावे नाइक्खतिमंद-धम्मं वज्जेउं, मंद-धम्मपुणआतिक्खति।नाण-दसण-चित्तसंपन्नोवादी धम्मकही मद्दवो विनीतो संगहोवग्गहकरी-एरिसे भावे गूहेंतस्स विप्परिनाममा भवति, अधिकं पि अन्नायरिएहिं तो जइ हीनं कहेति ॥अहवाइमा गरहा[भा.२७२१] सीसोकंपिय गरहा, हत्थविलंबिय अहो य हकारे।
अच्छी कण्णा य दिसा, वेला नाम न घेत्तव्वं ।। घू-पुच्छितो सीसं कंपेति, हत्थे वा धुणति, विलंबिए वा कुणति, अहो कटुंति वा भणति, अहो न नजतिवा, हा हा अहोऽकजं ति वा भणति, अच्छीणि वा मिल्लावेइ, अनिमिसनयनेन वा खणमेकं अच्छति, तम्मामग्गहणे वा हत्थेहिं कण्णे ठएविति । अहवा - भणाति - जाए दिसाए सो, ताए दिसाए विन ठायव्वं । निरन्नेहिं इमाए वेलाए तस्स नामपि न घेत्तव्वं ।। अहवा[भा.२७२२] पव्वयसी आमं कस्स त्ति सगासे अमुगस्स निद्दिढे ।
आयपराहिकसंसी, उवहणइ परं इमेहिं तु॥ धू- कोइ सेहो कंचि अभिधारेतो वञ्चति, अंतरा अन्नो आयरिओ साहू वा दिट्ठो, वंदिओ पुच्छिओ तुमं पव्वयसि ? सेहो भणाति - “आमं" ति अनुमयत्थे । साहुणा भणियं - “कस्स सगासे?" सेहो भणाति • “अमुगायरियस्स" त्ति निद्दिढे । ताहे सो साधूअप्पानं परसमीवातो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org