________________
उद्देशक : १०, मूलं-६१३, [भा. २६७५]
७१
मज्झिमग उज्जुपन्ना, पेच्छा सण्णाइयागमणं ।। धू-बहूणंउवस्सगाणंमझेपंच इति गणिया ।अमुगइति नामेहिं विभातियागणियविभातिएसु चउभंगो कायव्यो । मज्झिमाण पढमभंगे गणियविभातिताणचेअकप्प, सेसाण कप्पं । मज्झिमाण बितियभंगे जाव गणियप्पमाणेहिंन गहियंताव स्ववेसि अकप्पं, तप्पमाणेहिं गहिते सेसाण कप्पं भवति।
मज्झिमाण ततियभंगजावतिया सरिसनामा सव्वेसिंअकप्पं सेसाण कप्पं भवति मज्झिमाण चउत्थभंगे सव्वेसिं अकप्पं भवति । चोदग आह - किं कारणं - चउज्जामाण उद्दिट्ठवजाण कप्पं, पंचाजामाण सव्वेसिं चेव अकप्पं ? अत्रोच्यते - पुरिमा रिज्जु जड्डा य । पच्छिमा वंक जड्डा य । मज्झिमा उज्नुपन्ना नाणमंता य । तिविधाण वि साहूण नडपेच्छग-दिटुंतेण निदरिसणं कज्जति । साहूण सण्णायगकुलागयाण गिहिणोउग्गमादिदोसे करेज । तत्थ वि तिहा निदरिसणं कञ्जति ।। [भा.२६७६] नडपेच्छंदणं, अवस्स आलोयणा न से कप्पे ।
कउगाती सोपेच्छति, न ते विपुरिमाण तो सब्वे ॥ चू-नडविलंविणोणडा । पुरिमाण साहू भिक्खादिनिग्गता, नइंदटूण उज्जुत्तणेणं आयरियाणं अवस्स आलोयणं देंति, आयरिएणय भमिओन वट्टति, न साहूण नडपेखणा कप्पते काउं । आमंति अब्भुवगता पुणो अडंतो कउआदी पेच्छति, छत्तो कउगो भण्णति-आलोइए गुरुहिं भणितो - न तुमं पेच्छसु । सो भण्णति - नडो वारितो न कउगो, एस मया कउओ दिट्ठो । आयरिओ भणइ - कउओ विन कप्पते दटुं । एवं उज्जुत्तणेण जावतितं पडिसिज्झति तावतियं वजेति । जाहे न सव्वं कप्पति त्ति वारितो ताहे सब्वे नडा वजेति ।। [मा.२६७७] एमेव उग्गमादी, एकेकणिवारितेरते गिण्हे ।
सव्वे वि न कप्पंति,त्ति वारिओजा जियं चयति॥ चू- एमेव पुरिमाण उग्गमादिदोसं वारितो वज्जेइ, इतरं गेण्हति, जाहे वारिओ सव्वे वि उग्गादिदोसा न कपंति ताहे सव्वे जावजीवं परिचयति ।। एवं सण्णायगा साहू वि एकेको वारितो ठायति[भा.२६७८] सण्णातगा वि उजुत्तणेण कस्स कडं तुज्झ एयं ति।
मम उद्दिट्ट न कप्पति, कीतं अन्नस्स वा पकरे। चू-जहा साहू सण्णायगावलोयणेण सण्णायगकुलंगतोतदा सण्णायगा वि किंचि अब्भुच्चयं करेज्ज । साहुणा पुच्छिया कस्सेयं तुम्हे कयं, ते उजुत्तणेण कहयंति तुज्झमेयं ति । सो साहू भणति -मम उदिटुंभत्तंन कप्पति, ताहे सोगिही कीयकडादिय करेति, अन्नस्सवासाहुस्सआहाकम्मादि करेज्ज ॥ [भा.२६७९] सव्वेसि संजयाणं, उग्गमदोसा निवारिया सव्वे ।
इति कहिते परिमाणं, सव्वेसिं ते उ न करेंति ॥ चू-एवं गिहीण जाहे कहियं सव्वे उग्गमदोस सव्वेसिं साहूणं न कप्पंति ताहे ते गिहिणो सव्वे उग्गमदोसे सव्वेसिं साहूणं न करेंति । इति उपप्रदर्शनार्थे । पुरिमा एव तिष्ठन्तीत्यर्थः ॥ “उज्जु-जडत्तणाण" इमं वक्खाणं
[भा.२६८०] उज्जत्तणं से आलोयणाए जडत्तणं से जंभुंजे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org