________________
४२
निशीथ - छेदसूत्रम् - २८/५७८
गणगहणे तत्थ उ, दोसा ते तं च बितियपदं ।
[भा. २४९३] ओदण- गोरसमादी, विनासि दव्वा तु सन्निधी होंति । सकुलि-तेल्ल-घय-गुला, अविनासी संचइय दव्वा ॥
चू- "सक्कुली” पर्पटिः ॥
मू. (५७९) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उस्सट्ठ-पिंडं वा संसट्ठपिंड वा अनाह-पिंडं वा किविण-पिंडं वणीमग-पिंडं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिजति तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्धाइयं ॥
[भा. २४९४]
ओस उज्झिय धम्मिए उ संसट्टे सावसेसे सु । वणिमग जातणपिंडो, अनाहपिंडे अबंधूणं ॥
- ऊसट्टे उज्झिय धम्मिए। संसत्तपिंडो भुत्तावसेसं । वणिमगपिंडो नाम जो जायणवित्तिणो, दानादि फलं लवित्ता लभंति, तेसिं जं कडं तं वणिमगपिंडो भण्णति । अनाहा अबंधवा, तेसिं जो कओ पिंडो। एतेसिं जो गेण्हति वा ॥
[भा. २४९५ ]
एतेसामण्णतरं, जे पिंडं रायसंतियं गिण्हे । ते चेव तत्य दोसा, तं चैव य होइ बितियपदं ।। धू- दोसा ते चेव, बितियपदं ॥
उद्देशकः-८ समाप्तः
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशोथसूत्रे अष्टमोद्देशकस्य (निर्युक्ती युक्तं) भाष्यं, एवं चूर्णिः समाप्ता ।
उद्देशक:- ९
चू- अडमुद्देसगस्स अंतमसुत्ते पत्थिवपिंडविचारो, इहावि नवमस्स आदिसुत्ते सो चेवाधिकतो। एस संबंधो
मू. (५८०) जे भिक्खू रायपिंडं गेण्हइ, गेण्हतं वा सातिजति ॥
मू. (५८१) जे भिक्खू रायपिंडं भुंजइ, भुंजंतं वा सातिजति ।। [भा. २४९६] पत्थिव-पिंडऽधिकारी, अयमवि तस्सेव एस नवमस्स । सो कतिविधोत्ति वा केरिसस्स रन्नो विवज्जो उ ॥
चू. सो कतिविहो पिंडो ? केरिसस्स वा रन्नो वज्जेयव्वो ।
[भा. २४९७ ] जो मुद्धा अभिसित्तो, पंचहि सहिओ पभुंजते रज्जं । तस्स तु डो वज्जो, तव्विवरीयम्मि भयणा तु ॥
- सुद्धं परं प्रधानमाद्यमित्यर्थः, तस्स आदिराइणा अभिसितो मुद्धो मुद्धाभिसित्तो, सेनावइ अमच्च पुरोहिय सेट्ठि सत्थवाहसहिओ रज्जुं भुंजति। एयस्स पिंडो वज्जणिज्जो । सेसे भयणा । जति अथ दोसो तो वज्रे, अह नत्थि दोसो तो नो बजे ॥
[भा. २४९८ ] मुदिते सुद्धभिसित्तो, मुदितो जो होति जोणितो सुद्धो । अभिसित्तो च परेहिं, सयं च भरहो जधा राया ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org