________________
उद्देशक : ८, मूलं-५७१ [भा. २४४९]
संगहुवग्गह- कुसलो, सुत्तत्थविदू गणाधिपती ॥
चू- पियधम्मो नामेगे नो दढधम्मे । एवं चउभंगो । ततियभंगिल्लो गणधरो । संविग्गो दव्वे भावे य । दव्वे मिगो, भावे साधू। संसारभउव्वग्गो मा कतो वि पमाएण छलिज्जीहामि त्ति सततोवउत्तो अच्छति । वज्रं पावं तस्स भीरू । ओयतेयस्सि त्ति ।।
[भा.२४५०] आरोह-परीणाहो, चितमंसो इंदियाइऽपडिपुण्णो । अह ओयो तेयो पुण, होइ अनोत्तप्पता देहे ॥
चू- उस्सेहो आरोद्दे भण्णति, वित्थारो परिणाहो भण्णति, एते जस्स दो वि तुल्ला, चियमसोबलियसरीरो, इंदियपडिपुण्णो नो विपलिंदिओ, न चक्खुविगलादीत्यर्थः । अहेति- एस ओओ भण्णति । तेजो सरीरे । अणोत्तप्पत्ता "त्रपूष” लज्जायां (अ ] लज्जनीयमित्यर्थः । वत्थादिएहिं जो संग्रहकरो, ओसहभेसज्जेहिं उवग्गहकरो, क्रियापरो कुसलो, सुतत्थे जाणंतो विदू भण्णति । एरिस गणाहिवती भण्णति ।। गणधरपरूवणे त्ति दारं गतं ।
इदानं "खेत्तपेहणे" ति दारं
३५
[ भा. २४५१] खेत्तस्स उ पडिलेहा, कायव्वा होइ आनुपुबीए । किं वञ्चती गणधरो, जो वहती सो तणं चरइ ॥
धू- खेत्तपडिलेहणकमो जो सो चेव आणुपुथ्वी। संजतीणं खेत्तं संजतेहिं पडिलेहियव्वं नो संजनीहिं, तत्थ वि गणधरेण । चोदगाह - किं वञ्च्चति गणधरो ? उच्यते - जो वहती सो तणं चरति । एवं जो गणभोगं भुंजति सो सव्वं गणचिंताभरं वहति ।।
[भा. २४५२ ] संजतिगमणे गुरुगा, आणादी सउणि-पेसि-पेल्लणता । तुच्छालोभेण य आसियावणादी भवे दोसा ॥
चू-संजतीओ खेत्तपडिलेहगा गच्छंति, तो आयरियस्स चउगुरुं आणादिया य दोसा । जहा सउणी वीरल्लस्सउणस्स गंमा भवत, एवं ताओ वि दुट्ठगम्माओ भवंति । सव्वस्स अभिलसणिज्जा भवंति, मंसपेसि व्व विसयत्थीहि य पेल्लिज्जंति । तुच्छं स्वल्पं, तेन वि लोभिजंति । आसियावणं हरणं, एवमादि दोसा भवंति ॥
[भा. २४५३] तुच्छेण वि लोहिज्जति, भरुयच्छाहरण नियडिसडेणं । नितनिमंतण वहणे, चेइयरूढाण अक्खिवणं ॥
चू- भरुयच्छे रूववतीतो संजतीओ दद्धुं आगंतुगवणियओ नियडिसडित्तणं पडिवण्णो, वीभियागमणकाले पव्वत्तिणिं विन्नवेति । वहणट्ठाणे मंगलट्ठानंतादि विवत्तेमि, संजतीओ पट्टवेह । पट्ठविया । वहणे चेइयवंदणट्ठा आरूढा । पयट्टियं वहणं । “अक्खिवणं" ति एवं हरणदोसा भवंति ।। २४५३ ।।
[ भा. २४५४ ] एमादिकारणेहिं, न कप्पती संजतीण पडिलेहा । गंतव्वं गणधरेणं, विहिणा जो वण्णितो पुव्विं ॥
धू- पुव्वति - ओहनिजुत्तीए। दारं । इदानिं "वसहि" दारं[मा. २४५५] घणकुड्डा सकवाडा, सागारिय भगिणिमाउ पेरंते । निप्पच्चवाय जोग्गा, विच्छिण्ण पुरोहडा वसधी ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org