________________
४५३
उद्देशक ः ६, मूलं-३९३, [भा. २२३८] [भा.२२३८] गंतूण परविदेस, लिंगविवेगेण सहि किढिगासु ।
पुवभणिया य दोसा, परिहरियव्वा पयत्तेणं ।। चू-जम्मविहारभूमीओ वजेउं परविदेसं गंतूण सलिंग मोत्तुं किढि-सड्ढिगातिएसु एक-दोतिन्निवारा, परतो मूलं।
पुव्वभणिया य इमे-कण्णा कूलवधू विधवा अमच्ची रन्नो महादेवी पयत्तेणं परिहरियव्वा ।। सेसासु पडिसेवंतो इमं जयणं करेइ[भा.२२३९] जोणी बीए य तहिं, चउक्कभयणा उ तत्थ कायव्वा ।
एग दुग तिन्नि वारे, सुद्धस्स उ वनिता गुरुगा॥ घू- इत्थीए जाव पणपन्नं वासा न पूरेति ताव अमिलायजोणी, अत्तव्वं भवति, गर्भ च गृहातीत्यर्थः पणपन्नावासाए पुण कस्सइ अत्तव्वं भवति, न पुण गब्भं गेण्हति । पणपन्नाते परोत नो अत्तव्यं, नो गब्बं गेण्हति, एसा दुस्समं वाससतायुए य पडुच्च पन्नवणा परतो पुण
आउसद्धं सव्वाउय-वीसति-भाग-सहियं एसा अमिलायजोणी आतवं भवति । ___कालो-जाव-पुव्व कोडीयायुया परतः सकृत् प्रसवधर्मिण्यः अमिलाणयोनयश्च अवस्थितयौवनत्वात् । जस्स पणपन्नवासा न पूरंति तस्सिमो चउभंगो- सबीयाए अंतो बीयं परिसाडेति, सबीयाए बाहिं, अबीयाए अंतो, अबीयाए बाहिं। पणपन्नपूरवासाए एस चेवचउभंगो।
एत्थ बीयगहमातो अत्तवदिणा घेपंति॥ एतेसु भंगेसु इमं पच्छित्तं[भा.२२४०] सबीयम्मि अंतो मूलं, बाहिर-पडिसाडणे भवे छेदो ।
पणपन्निगाइ अंतो, छेदो बाहिं तु छग्गुरुगा ।। चू-पणपन्नवरिसाजस्सनपूरंतिताए तिसुअत्तवदिणेसुतारिसाए सबीयाएअंतोबीयपोग्गले परिसाउँति मूलं । अह बाहिं तो छेतो।
पणपन्नपूरवरिसाए सबीयाए अंतो छेतो। बहिं - छग्गुरुगा। अन्ने भणंति[भा.२२४१] छेदो छग्गुरु अहवा, दसण्ह अंतो बहिं व आरेणं ।
पणपन्नायपरेणं, छग्गुरु चउगुरुग अंतो बहिं ।। चू-उडु-संभवदिणाओ-जाव-दसदिणा न पूरेंति-ताव-अंतोछेतो, बाहिं छग्गुरुं । "आरेमं" तिपणपन्नवासियाएआरेण यएयंभणियं । सेससव्वभंगेसुपणपन्नाएयपरतोछप्पण्णादिवरिसेसु अंतो छग्गुरुगा, बाहिं चउगुरुं।
एवं सनिमित्ते अनिमित्ते वा पडिसेवंतस्स एसा जयणा॥ तेइच्छंति दारं गतं । इयाणि “अभिओगे" त्ति दारं[भा.२२४२] कुलवंसम्मि पहीणे, रजं अकुमारगंपरो पेल्ले ।
__ तं कीरतु पक्खेवो, एत्थ उ बुद्धीए पाहण्णं ।। चू-अभिओगे न पडिसेवेज्जा । तत्थिमं उयाहरणं - कोइ अपुत्तो राया अमच्चेहि भणिओ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org