________________
४५०
(दिवेसु अदिट्ठे) मासगुरुं, नरेसु (अदिट्टे) ओभासति मासगुरुं ।
एवं चेव दोहिं वि दिट्ठेसु चउगुरुगा ।।
"वोच्छामेत्तो ओभासंतस्स पच्छित्तं" ति अस्य व्याख्या[भा. २२२२] अविसेसितमद्द्द्दिट्ठे, गुरुगो दिट्ठे य होंति गुरुगा उ । दिव्वनर अदिट्ठ गुरुगो, दिट्ठे गुरुगा य दोहिं पि ।
चू- दिव्व-मनुय- तिरियविसेसेणं अविसेसियं ओभासति अदिट्ठे मासगुरुं । दिट्ठे चउगुरुगा। इयाणि - विसेसियं दिनं अदिट्टं ओभासति ।
निशीथ - छेदसूत्रम्
-
[भा. २२२३] तिरियमचेतसचेते, गुरुओ अदिट्ठे दिट्ठे चउलहुगा । ओभासंतस्सेवं, तब्भावासेवणे वृत्तं ॥
चू- तिरिएसु चेयणे अचेयणे वा अदिट्ठे ओभासति मासगुरुं । दोसु वि दिट्ठेसु चउलहुगा । एयं ओभासेंतस्स वृत्तं ।
तब्भावासेवणे पुणः पुरावृत्तं ।
सीसो पुच्छति - सचित्ते ओभासणं भवति, अचित्ते ओभासणा कहं संभवति ? आयरिओ आह अचित्ते संकप्पकरणा चेव ओभासणा ।।
[ भा. २२२४] एतेसामन्नतरं, माउग्गामं तु जो उ विन्नवए । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ धू- पूर्ववत् ॥ पडिमाजुत्तं जं सण्णिहियं तं दुविधं पंता, भद्दा वा । [भा. २२२५] सन्निहिय-भद्दियासु, पडिबंधो गिण्हणादिओ दोसा पंतासु लग्गकढण, खित्ताती दिट्ठ पत्थारो ॥
-१-६/३९३
चू- पडिमाजुते सन्निहिते भद्दिया इत्थिविब्ममे करेज, ताहे तत्थ से पडिबंधो भवेज्ज | एस अदिट्ठे दोसो ।
अहणति दिट्ठो ताहे उड्डाहो गेण्हण - कड्डणादओ दोसा । पंतासु इमे अदिट्ठे दोसा पंतापडिसेवंतं तत्थेव लगेज, श्वानवत् ।
अह केणइ दिट्ठो ताहे गेण्हणादयो दोसा । अहवा-सा पंता खित्तातियं करेजा । दिट्ठे पत्थारदोसे य। पत्थारो नाम एयस्स नत्थि दोसो, अपरिक्खय-दिक्खगस्स (अह ] दोसो, ॥ एते सन्निहिते दोसा वृत्ता । इमे असणिहिते
[भा. २२२६] एमेव असण्णिहिते, लग्गण-खेत्तादिया नवरि नत्थि । तत्येव य पडिबंधो, दिट्ठे गहणादिया उभए ।
चू- दिट्ठे गेण्हणादिया दोसा असण्णिहिए वि भवंति । "उभए" त्ति अप्पणो परस्स य आयरियादीणं ॥
[भा. २२२७] सुत्तणिवातो एत्थं, चउगुरुगा जेसु होंति ठाणेसु । उच्चारितऽत्थ सरिसा, सेसा तु विकोवणट्ठाए ।
[भा. २२२८] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविह तेइच्छे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org