________________
४४८
निशीथ-छेदसूत्रम् -१-६/३९३
दिव्वादियं च तिविहं, चसद्दाओ दिटुं अदिढें ।। एतेसिं अहो इमे सत्त पायच्छित्तपया ठावेयब्बा[भा.२२०९]चत्तारि छच्च लहुगुरु, छम्मासिओ छेओ लहुगगुरुगोय।
मूलं जहन्नगम्मि वि, निसेवमाणस्स पच्छित्तं ॥ घू-चउलहुगं चउगुरुंछल्लहुं छग्गुरुंछलहुछेदो छ'गुरुछेदो मूलं च । एते अढोकंतीए चारे-यव्वा।
इमो चारणियप्पगारो- दिव्ये देहजुते जहन्नए पायावच्चपरिग्गहे अचित्ते अदिढेक। दिद्वे का।
दिव्वे देहजुते जहन्नए पायावच्चपरिग्गहे सचित्तेअदिटे का । दिट्टे । दिव्वे देहजुत्ते जहन्नए कोडुबियपरिग्गहे अचित्ते अदिढे फु। दिवे फ्रम । दिव्वे देहजुते जहन्नए कोडुंबियपरिग्गहे सचित्ते अदिट्टे फ्रा । दिढे छल्लहुछेदो। दिव्वे देहजुते जहन्नए दंडियपरिग्गहे अचित्ति अदिढे । दिढे म । (छग्गुरुछेदो] दिव्वे देहजुते जहन्नए दंडियपरिग्गहे सचित्ते अदिढे छग्गुरुछेदो, दिडे -मूलं ।। एयंजहन्नाते तब्भावविण्णवणाए य भणियं । इयाणि मज्झिमे[भा.२२१०]चउगुरुग छच्च लहु गुरु, छम्मासिय छेदो लहुग गुरुगो य ।
मूलं अणवठ्ठप्पो, मज्झिमए सेवमाणस्स ।। घू-एसेव चारणियप्पगारो, नवरं-चउगुरुगा पारद्धं अणबढे ठायति ॥ इयाणि उक्कोसं[भा.२२११] तव छेदो लहु गुरुगा, छमासिउ मूलसेवमाणस्स ।
अणवठ्ठप्पो पारंचिओ य उक्कोसविन्नवणे ।। चू-तवगहणातो छलहु छग्गुरुगा। छेयग्गहणातो छल्हुछेदो, छग्गुरुछेदो। सेसं गंथ- पसिद्धं । एस्थ छल्लहु आढत्तं पारंचिए ठाति। देहजुत्तं गतं । इमं पडिमाजुयं[भा.२२१२] सन्निहियं जह सजियं, अच्चित्तं जह तहा असण्णिहियं ।
पडिमाजुयं तु दिव्वं, माणुस तेरिच्छि एमेव ।। [भा.२२१३] पच्छित्तं दोहि गुरुं, दिव्वे गुरुगं तवेण माणुस्से।
तेरिच्छे दोहि लहु, तवारिहं विन्नवेंतस्स ।। घू-पूर्ववत् । एते पच्छित्ता दिव्वे दोहिं गुरू, मणुस्से तवगुरू, तेरिच्छे कालगुरू । अहवा - दोहिं लहु। अहवा - मनुस - तिरिएसु इमो अन्नो विकप्पो। अहवा- जंभणियंतं दिव्वे चेव ।।। इयाणि माणुस - तिरिएसु भण्णति । तत्थ वि इमं मणुएसु[भा.२२१४] चउगुरुगा छग्गुरुगा, छेदो मूलं जहन्नए होति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org