________________
उद्देशक : ५, मूलं-३७७, [भा. २०९८]
४२५ भुंजति अपरिहेणवा कुट्ठ-क्खयाति-सहिएणसमं जति तोचउलहुं विसंभोगोय।अन्नसंभोइएण समं भुंजति मासलहुं, तस्स वि तिन्नि दिने पाहुण्णं करेति । इमेण विधिणा[भा.२०९९] ठवणाकुले व मुंचति, पुव्वगतो वा वि अहव संघाडं।
अविसुद्ध भुंजगुरुगा, अविगडितेणं च अन्नेणं । चू- ठवणकुले वा मुंचति, सड्वाइ ठवणकुलेसु वा पुव्वगतो दव्वावेति, अहवा - संघाडयं देति। "अविगडियेणंच अन्नेणं'त्ति अह अन्नसंभोतिएण समंअनाभोतिए एगमंडलीए भुंजति तो मासलहुं तिन्नि वारा, परतो मासगुरुं विसंभोगे य । जो तं अविसुद्धं भुंजति तस्स चउगुरुगा । एवं जत्थचउलहुगा तस्स तिन्नि वाराआउटुंतस्स चउलहुंचेव, चउत्थवाराए चउलहुगा विसंभोगो य। जो त अविसुद्धं भुंजति तस्स चउलहुगा । एवं जत्थ चउगुरुं तत्थ आउटुंतस्स तिन्नि वारा चउगुरुंचेव, चउत्थवाराए छल्लहुं । जो तं सुं,जति तस्स चउगुरुं । एवं सव्वतवारिहेसु वत्तव्वं ॥ [भा.२१००] समणि मणुण्णी छेदो, अमणुण्णी भुंजणे भवे मूलं ।
पासत्थे केयि छल्लहु, सच्छंदेणं तु छग्गुरुगा। चू-समणीए मणुण्णाए समं एगमंडलीए भुंजति छेदो, अन्नसंभोतिणीए मूलं, पासत्यादिगिहत्थेसुचउलहुयं, अहच्छंदे चउगुरुयं केइआयरिया भणंति-पसत्थाइगिहत्येसुछल्लहं, अहच्छंदे छग्गुरुं । जहा साधूण सपपक्ख-परपरखेसु भणियं, एवं संजतीण वि सपक्ख-परपक्खेसु वत्तव्यं ।
"भुंजणे' त्ति गतं । इदानि “निसिरणे" त्ति दारं[भा.२१०१] समणुण्णस्स विधीए, सुद्धो निसिरंतो भत्त-पानं तु ।
अमणुन्नेतरसंजति, लहुओ लहुगा य गुरुगा य ।। चू- समणुण्णो संभोतितो, तस्स आसन्ना बलियविधीए निसिरंतो सुद्धो । “अमणुन्नेयर" त्ति पासस्थाती गिहत्था य, अहाछंदा संजतीओ य । जहा संखं पच्छित्तं-लहुओ लहुआऐ अधाच्छंदसंजतीसु गुरुगा। एवं संजतीण वि सपक्ख-परपक्खेसु निसिरणं पच्छित्तं च वत्तव्वं ॥ [भा.२१०२]भुंजण-वज्ज-पदाणं, कज्जे अणुण्णातु अधव थी-वज्जा।
अन्ने भायण असती, इतरे व सति सढे वा वि॥ चू- अन्नसंभोइयाईणं भुंजणपदं वजेऊणं अन्नेसु सव्वपदेसु असिवादी-कञ्जेसु अणुण्णा, भोयणे वि अणुण्णा, कारणे इत्थीओ मोत्तूण । “अन्ने" त्ति अन्नसंभोतिया, तेसिं भायणस्स असतीए । कहपुण भायणस्स असती होज्जा? तेसुसिया अन्नसंभोतियाण साहूण सगासमागता तेसिं च भायणाणि भरियाणि ताहे ओहणालोएत्ता एगढ भुंजति । “इतरे" नाम पासत्थातीहि तेहिं समं एरिसा चेव भायणाण असती होना ते वा साधूहि समं भुंजेज्ज । ____ अहवा - एरिसा चेव भायणा असतीए अन्नसंभोइयाहिं सणं संखडीए उवट्ठिया तत्थ तेन संखडित्तेण भोयणं सव्वेसि निसटुं, अन्नसंभोतियाति-भायणेसु गहियं “सढे वा वि" त्ति-सढा भणेज - "उड्डेह भायणाणि" जाहे भागो दिज्जति । अहवा - अम्हेहि समं भुंजह ते जाणंति न एते अम्हेहि समं भुंजिहिंति, एयं भत्तपानं सव्वं अम्हं चेव होति, एते सढा नाऊणं भायणेसु वा गेण्हे एगटुं वा भुंजे ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org