________________
उद्देशक : ४, मूलं-२१८, [भा. १७०६]
३५७
गच्छति । ठविएसुवा वा इदानिंगहणं करेहि त्ति अनुन्नवणट्ठा गच्छति॥
इदानि "उद्दे साणुन" त्ति दो दारा[भा.१७०७] वसधी यअसज्झाए, गारव भय सड्ढ मंगले चेव ।
उद्देसादी काउं, वाएउं वा वि गच्छेज्ना ।। चू-साधुवसहीए असल्झायंअप्पसत्था वा ताहे संजतिवसहिं गच्छति उद्देसाणुन्नट्ठा, गणधरा रायादि दिक्खितेहिं वा संजतिवसतिं गच्छंतेहिं ताण लोगे गारवं भवति, पडिनीयाण वा भयं भवति । अहवा - आयरियो उद्देसाति करेति, सुहं गारवभएहिं सिग्घं अहिजति, आयरिएण वा उद्दिष्टे सद्धा भवति, संजतीण वा वसहीए मंगल्लं तत्थ उद्दिसति, एतेहिं उद्दिसातिकारणेहिं गच्छति । पवत्तिणीए वा कालगयाए अन्ना वायंती य नत्थि ताहे गणधरो वायणट्ठा गच्छति ॥
इदानं "भंडणे"त्ता दारं[भा.१७०८] उप्पन्ने अधिकरणे, विओसवेउं तहिं पसत्यं तु ।
अच्छंति खउरिताओ, संजमसारंठवेतुंजे॥ चू- संजतीणं उप्पन्ने अधिकरणे ताओ संजमसारं ठवेत्तु अच्छंति, खउरिता खरंटिता रोषेणेत्यर्थः, ताण य ओसवणं संजतिवसहीए पसत्थं, अतो संजतिवसहिं ओसवणट्ठा गणधरो गच्छति ॥
इदानि "गण"त्ति दारं[भा.१७०९]जति कालगता गणिणी, नत्थि य अन्ना तु गणधरसमत्था ।
एतेण कारणेणं, गणचिंताए वि गच्छेञ्जा ।। चू-गणचिंताए गणधरो गच्छेज्ज ।। इदानिं "अणपज्झ त्ति दारं[भा.१७१०] अज्जं जक्खाइटें, खित्त-चित्तं व दित्त-चित्तं वा।
उम्पातं पत्तं वा, काउं गच्छेज्ज अप्पज्झं। चू-जक्खेणआदिवा गृहीता,ओमाणिया खित्त-चित्ता, हरिसेणंदित्त-चित्ता, अधिकतरप्रलापी मोहणियकम्मोदएण वा उम्मायं पत्ता वेदुम्मतेत्यथः । आयरिओ मंतेण वा तंतेण वा अप्पज्झं स्वस्थचित्तं काउकामो संजतिवसतिं गच्छेज्जा ॥
इदानि "अगणि" त्ति दारं[भा.१७११]जति अगणिणा तु दहा, वसती दज्झाति व डन्झिहिति व त्ति।
नाऊण व सोऊण व, संठविउंजे वि वच्चेज्जा। चू-जति अगणिणा वसहीओ दवाओ, डझंति वा संपतिकाले, परो वा कहेंतो सुणाति दज्झति। अहवा- दज्झिस्सति, एवं सयं नाऊणंसोऊणं वापरसमीवाओ संठवणट्ठा उज्झवणट्ठा वा गच्छेज्ज ।।
इदानि “आउ' त्ति दारं[भा.१७१२]निदिपूरएण वसती, वुज्झति बूढा व वुज्झिहिति व ति।
उदगभरितं व सोचा, उवघेत्तुं वा वि गच्छेजा ।। चू-उदगभरिए उल्लंचणट्ठा उवधेत्तुंउवग्गहकरणठ्ठा गच्छति ।। इदानि “वियार"त्ति दारं[भा.१७१३] घोडेहि व धुत्तेहि व, आवाहिजति वयारभूमीए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org