________________
उद्देशक ः २, मूलं-११७, [भा. १४०४]
३०१
हत्था । उरं दाहिणपासं पढिंच च्छादेंति परिहिजति । खंधे वामपासे य जोतपडिबद्धा भवति । [भा.१४०५] चेकच्छिता तु पट्टो, कंचुगमुक्कच्छितं व छाडेतो।
संघाडीतो चतुरो, तत्थ दुहत्था उवस्सयम्मि ।। चू-उक्कच्छियं प्रति विपरीते उवअत्थे परिहिजति, सा बंधानुलोमा पाययसीलीए वेयच्छिया भण्णति, तु सद्दो उक्कच्छियसाद्दश्यावधारणे दृष्टव्यः । वामपार्श्वपरिधानविशेषे वा दृष्टव्यः । सो यवेयच्छियापट्टो कंचुयंउक्किछयंव च्छाएंतो परिहिज्जति। उवरिपरिभोगाओ संघाडीओ चत्वार, पुहुत्तेण दुहत्थवित्थडा, दीहत्तणेण कप्पपमाणा चउहत्था वा । एवं सेप्सासु वि तिसु संघाडीएसु दीहत्तणं पहुत्तं पुण गंथसिद्धं ।। परिभोगमाह[भा.१४०६] दोन्नि तिहत्थायामा, भिक्खट्टा एग एग उच्चारे ।
ओसरणे चउहत्था, अनिसण्णपच्छादनमसिणा ।। चू-दो तिहत्थ विस्थडा जा ताण एक्का भिक्खट्टा, एगा उच्चारे भवति । समोसरणं गच्छंती वउहत्थ पाउणति । तत्थ अनिसण्णाए खंधाओआरद्धंजावपाते विपच्छातेति । वण्णसंजलणार्थं मसिणा । एता चउरो वि गणणप्पमाणेण एकं रूवं, युगपत् परिभोगाभावात् ।। [भा.१४०७] खंधकरणी चउहत्थवित्थरा वातविधुतरखट्ठा।
खुजकरणी वि कीरति, रूववतीए कडुह हेउं ॥ चू- चउहत्यवित्थडा चउहत्थदीहा समचउरंसा पाउरणस्स वायविहुयरक्खणट्ठा चउफला खंधे कीरइ । सा चेव खंधकरणी, स्ववतीए खुजकरणत्थं पट्ठिखंधखवगंतरे संवत्तियाए मसिणवत्थपट्टगेण उकच्छिवेयछिन्निक्काइयाए कडुभं कजति ॥ [भा.१४०८] संघातिएतरो वा, सव्वो वेसा समासतो उवधी।
पासगबद्धमझुसिरे, जं वाऽऽइण्णं तयं नेयं ।। चू-सब्बो देस उवही प्रमाणप्रमाणेन दुगादिसंघातितो एगगिओ वा भवति । पासगबंधो कीरतिपासमबंधत्ता वेव अज्भुसिरोवहि सिब्बणाहिं वा झुसिरे, पडिथिग्गलं वा न दायव्वं, विरलिमादि वज्जितो वा अज्झुसिरोजंच दव्वखित्तकालभावेसु तं नेयं ग्राह्यमित्यर्थः ।।
ओहावहारणत्थं ओहावग्गहप्रदर्शनार्थ चाह[भा.१४०९] जिना बारसरूवाई, थेरा चोद्दसरूविणो।।
ओहेण उवधिमिच्छंति, अओ उई उवग्गहो॥ [भा.१४१०] उक्कोसओ जिणाणं, चतुविहो मज्झिमो विय तहेव ।
जहन्नो चउब्विहो खलु, एत्तो वोच्छामि थेराणं ॥ चू-पडिग्गहो तिन्नि य कप्पा एस चउब्विहो उक्कोसो । रयहरणं पडलाइंपत्तगबंधो रयत्ताणं एए चउरो मज्झिमो । मुहपोत्ति पादकेसरिया गोच्छओ पादठ्ठवणं च एस चउविहो जहन्नो। अतो परं थेराणं भण्णति[भा.१४११] उक्कोसो थेराणं, चउब्विधो छविधो य मज्झिमओ।
जहन्नो य चउव्विधो, खलु एत्तो अजाण वोच्छामि। चू- एत्थ वि तहच्चेव, नवरं-मज्झिमो छविधो । ते य पुव्युत्ता चउरो मत्तय-चोलपट्टस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org