________________
२७०
निशीथ - छेदसूत्रम् - १२ / १०८
जावबत्तीसंजोयणा, कालतो पंचाहं जाव वा लद्धो ताव गवेसति ॥ [ भा. १२३८ ] उडुबद्धिगमेगतरं, संथारं जे उवातिणे भिक्खू । पोसवणातो परं, सो पाचति आणमादीणि ॥
चू-उडुबद्धे परिसाडेतरं वा कारणगहितं जो एगतरं संथारगं उवातिणावेति पज्जोसवणरातीतो परं सो आणादी दोसे पावति ॥
अज्झसिरं परिसाडी उवातिणावेति मासलहुं । सेसेसु चउलहुं । इमे दोसा[ भा. १२३९] मायामोसमदत्त, अप्पच्चय खिंसणा उवालंभो ।
वोच्छेदपदोसादी, दोसाति उवातिणं तस्स ।।
चू- अमग्गितो कहं निञ्चति त्ति । एवं धरेंतस्स माया भवति । उडुबद्धिउं मग्गिऊणं वासासु पडिभुंजति मोसं अदत्तं च भवति । जहा भासियं अकरेंतो अप्पञ्चओ, अन्नेसिं पि न देति । धीरत्युते भो समणा ! एरिसस्स ते पव्वज्जा । एवं निप्पिवासं भणंतस्स खिसा जुत्तं नाम ते अलियं वोत्तुं, सप्पिवासं भणतस्स उवालंभो । तस्स वा अन्नस्स वा साहुस्स तं दव्वं अन्नं वा दव्वं न देति । एस वोच्छेओ तस्स वा अन्नरस वा पदोसं गच्छति । एवमादी उवातिणावेंतस्स दोसा ॥ कारणे उवातिणाविज्ज ।
[ भा. १२४० ] बितियं पभुणिव्विसए, नटुट्ठितसुण्णमयमणप्पज्झे । असहू संसत्ते या, तक्कजमनिट्ठितै दोघं ॥
चू-संधारगपभू रन्ना निव्विसतो कतो, नट्ठो सामी, उट्ठितो गामो, सुण्णो, पवसितो, मतो वा संथारग- सामी, साधू वा मतो, संथारगसामी, अणप्पज्झो, साधू वा खित्तादिचित्तो, असहू अप्पणा वा जातो न तरति नेउं, संथारतो वा संसत्तो, तिन्नि पडिलेहणकाला धरिजइ । तिन्नि वा दिने जाव पाउस्सं सज्जति । जेण वा कज्ज्रेण कहितं तं कज्जं नो समप्पइ । एत्थं दोच्च अणुत्रविज्जति ।। एतेसु कारणेसु इमा जयणा
[ भा. १२४१] मुय निव्विसते नट्ठिते व कज्जे समत्ते उज्झति । वच्चंता वा दहुं, भणति कस्सऽ पिणेज्जामो ॥
चू- मुए निव्विसए नट्टे उट्ठितै एतेसु चउसु वि पदेसु अप्पणो कज्जे समत्ते उज्झति । अहवानिव्विसयादिसु तिसु जइ वच्चंतं पेक्खति तो नं भण्णति- “अम्हे तुब्भं संथारतो गहितो तं कस्स अप्पिनेजामो" एवं भणितो जं संदिसति तस्स अप्पियच्वो ॥
[मा. १२४२ ] सुण्णे एंतं पडिच्छए, वच्चंता वासएज नीयाणं । असहू जाव न हट्ठो, संसत्ते पोरिसी तिन्नि ।।
धू-पवासिते एतं पडिक्खति जाव सो एति । अह ते साहुणो गंतुकामा तरंति ताहे समोसितगाण तस्स वा नीयल्लगाण अप्पेंति, भगंति य तम्मि आगते अप्पेजसु । असहू जाव न हट्ठो ताव नप्पेति । हट्ठीभूतो अप्पेति । कारणं च दीवेति । संसत्ते तिन्नि पोरुसिओ धरेति ।।
"तक्कजमनिट्ठितै दोचं" अस्य व्याख्या
[भा. १२४३] पुनरवि पडिते वासे, तम्मि व सुक्खते दोच्चणुण्णवणा । अमागमे व अन्ने, अलद्धे तस्सेवऽणुन्नवणा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org