________________
उद्देशक: २, मूलं-१०५, [भा. ११५०]
५५
तत्थ ऽन्नत्य व वासे, छत्तच्छायं च वजेति ॥ घू-जत्थ संकुडा वसही न सव्वे साहवो मायति तत्थ वीसुं अन्नवसहीए अद्धतिभागादि आगच्छति । एवं वसमाणाणं सेजातरा भइयव्वा । सा य भयणा इमा-जे सुए आगता ते जति तत्येव कल्लदिने सुत्तपोरिसिं काउं आगच्छति त दो वि सेज्जायरा । अह मूलवसहिं आगम्म करेंति तो सेज्जातरो न भवति । लाटाचार्याभिप्रायात् तत्थ वा अन्नत्य वा वसंतु । “छत्तो" आयरिओ, तस्स छायं वजेति- जत्थायरिओ वसति स सेज्जायरो वञ्जो । सेसा असेज्जातरा ॥
"काहे "त्ति दारं गतं । इदानि "कतिविहो व सो पिंडो त्ति"[भा.११५१]दुविह चउब्बिह छउब्विह, अट्टविहो होति बारसविधो वा ।
सेजातरहस्स पिंडो, तव्वतिरित्तो अपिंडो उ । धू-दुविहं चउब्विहं छब्विहं च एगगाहाए वक्खाणेति[भा.११५२]आधारोवधि दुविधो, विदु अन्न पान ओहुवग्गहिओ।
असनादि चउरो ओहे, उवग्गहे छविधो एसो ।। घू-आहारो उवकरणं च एस दुविहो । बेदुया चउरो त्ति, सो इमो - अन्नं पानं ओहियं उवग्गहियं च । असनादि चउरो ओहिए उवग्गहिए य, एसो छब्बिहो ॥ इमो अट्ठविहो[भा.११५३] असने पाने वत्थे, पाते सूयादिगा य चउरट्ठा।
असनादी वत्यादी, सूयादि चउक्कमा तिन्नि । धू-असने पाने वत्थे पादे, सुती आदि जेसिं ते सूतीयादिगा - सूती पिप्पलगो नखच्छंदनी कण्णसोहणयं । इमो बारसविहो - असणाइया चत्तारि, वत्थाइया चत्तारि, सूतियादिया चत्तारि, एते तिन्नि चउक्का बारस भवंति ॥ इमो पुणो अपिंडो[भा.११५४] तण-डगल-छार-मल्लग, सेजा-संथार-पीढ-लेवादी।
सेज्जातरपिंडेसो, न होति सेहोव सोवधि उ॥ चू-लेवादी, आदिसद्दातो कुडमुहादी, एसो सब्बो सेज्जातरपिंडो न भवति। जति सेज्जायस्स पुतो धूया वा वत्थपायसहिता पव्वएज्जा सो सेज्जातरपिंडो न भवति ॥ .
इदानि “असेज्जातरो वकाहे"त्ति दारं[भा.११५५] आपुच्छित-उग्गाहित, वसधीतो निग्गहोग्गहे एगो। .
पढमादी जा दिवस, दुच्छे वज्जेज्जऽहोरत्तं ।। धू-एत्थ नैगमनय-पक्षाश्रिता आहुः । एगो मणति-जदा खेत्तपडिलेहएसु गएसुआयरिएणं अन्नोवदेसेण पुच्छितो भवति । उच्छू वोलंति त्ति गाहा । तदा असेजातरो भवति । अन्नो भणति - निग्गतुकामेहि उग्गाहिएहिं असेञातरो । अन्नो भणति - वसहीओ जाहे निग्गता । अन्नो भणति - सेजायरोग्गहातो जाहे निग्गता । एगशब्दः प्रत्येकं । “पढमाति जाव दिवस" ति - अनुग्गए सूरिए निग्गता सूरोदयाओ असेजातरमिच्छति । अन्नो भणति - सूरुग्गमे निग्गताण जाव पढमपहरो ताव सेज्जातरो बितियाइसु असेज्जातरो । अन्नो भणति - जाव दो जामा ताव सेज्जातरो, परतो असज्जातरो। अन्नो भणति -जाव दोजामा ताव सेज्जातरो, परतो असज्जातरो। अन्नो भणति - जाव दिवसं ताव सेजातरो परतो असेज्जातरो । अन्नो भणति - जाव दिवसंताव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org