________________
२५३
उद्देशक : २, मूलं-१०५, [भा. ११४०]
सागारिय सेनायर, दाता य धरे तरे वा वि ।।। धू-एगट्ठा एकार्थ-प्रतिपादका शक्रेन्द्रपुरन्दरादिवत् । “वंजणा" अक्खरा ते नानाप्पगारा जेसिं अभिधाणाणं ते अभिधाणा नानावंजणा, जहा - घडो पडो । एते पंच पश्चार्द्धनाभिहिता ।।
कः पुनः सागारिको भवतीति चिन्तनीयम् । कदा वा स शय्यातरो भवति । कतिविधो वा "से" तस्स पिंडः । अशय्यातरो वा कदा भवति । कस्य वा संयतस्य संबंधी स सागारिकः परिहर्तव्यः । के वा तस्य सागारिकपिण्डस्य ग्रहणे दोषाः । कस्मिन् वा कारणे जाते असी कल्पते । कया वा यतनया सपिण्डः । एकस्मिन् वा सागारिके ग्रनेकेषु द्विव्यादिषु सागारिकेषु ग्रहीतव्यः । इति द्वारगाथाद्वयसमासार्थः । सागरिय-सेजाकर- दातारा तिन्न विजुगवं वक्खाणेति [भा.११४१] अगमकरणादगारं, तस्स हु जोगेण होति सागारी ।
सेज्जा करणा सेजाकरो उ दाता तु तदना ।। घू- "अगमा" रुक्खा, तेहिं कतं “अगारं" घरं, तेन सह जस्स जोगो सो सागारिउ त्ति भण्णति । जम्हा सो सिज्जं करेति तम्हा सो सिजाकरो भण्णति । जम्हा सो साहूणं सेनं ददाति तेन भण्णति सेनादाता ।। इदानि “धरेति" त्ति[भा.११४२] जम्हा धरेति सेजं, पडमाणीं छज्ज-लेप्पमादीहिं।
जंवातीए धरेती, नरगा आयं धरो तेन ।। कू-जम्हासेजंपडमाणिछन-लेप्पमादीहिंधरेतितम्हासेज्जाधरो। अहवा-सेज्जादाणपाहण्णतो अप्पाणं नरकादिसु पडतं धरेतित्ति तम्हा सेजाधरो । इदानि “तरे"क्ति[भा.११४३] गोवाइतूणं वसधिं, तत्थ ठिते याविरक्खितुंतरती।
तद्दानेन भवोधं, तरति सेज्जातरो तम्हा।। धू-सेजाए संरक्खणं संगोवणं, तेन तरति काउं तेन सेञातरो । अहवा - तत्थ वसहीए साहुणो ठिता ते विसारक्खिउंतरति, तेन सेजादाणेण भवसमुद्रं तरति त्ति सिज्जातरो॥
सेज्जारो त्ति दारं गतं । इदानि “को पुण त्ति" दारं[भा.११४४] सेज्जातरो पभूवा, पभुसंदिडो व होति कातव्यो।
एगमनेगो व पभू, पहुसंदिट्ठो वि एमेव ।। कूको सेजातरो पहू, सो दुविहो - पभूवा पभुसंदिट्टो वा । पहू एगोअनेगे धा।पहुसंदिट्ठो एगो अनेगा वा ॥ [मा.११४५] सागारियसंदिट्टे, एगमणेगे चतुक्कभयणातु।
एगमनेगा वजा, नेगेसुतु ठावए एक्कं ।। घू-एत्य सादेस्संतए य संदिद्वेसु य चउरो भंगा। १ एक्को पहू एवं संदिसति । २ एगो पहू अनेगे संदिसति । एवं चउभंगो । एगो वा सेज़ातरो अनेगा वा सेजातस वजेयव्वा । अववाए अनेगेसु ठावए एगं। एतं उवरि वक्खमाणं ।। “को पुण"ति दारं गतं । इदानि “काहे ति"[भा.११४६]अनुण्णवितउग्गहंऽगण - पाउग्गाणुण्ण अइगए ठविए।
सिजाय भिक्ख भुत्ते, निक्खित्ताऽऽवासए एक्के ।। । एत्थ नेगमनय-पक्खासिता आहु । एक्को भणति-अनुण्णविए उवस्सए सागारिओ भवति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org