________________
उद्देशक : १, मूलं-९, [भा. ६०५]
१७५
निग्याति तस्स पच्छित्तं भण्णति[भा.६०५] मासगुरुगादि छल्लहु, जहन्ने मज्झिमे य उक्कोसे ।
अपरिग्गहितऽञ्चित्ते अदिदिट्टे य देहजुते ।। घू.देहजुए अपरिग्गहिते अच्चित्ते जहन्नए अदिढे मासगुरुं । दिढे चउलहु । अड्डोवकतीए चारियव्वं । मज्झिमे अदिढे चउलहु।दिढे चउगुरुं । उकोसते अदिढे चउगुरुं, दिटे छल्लहुअं॥ तिरियमणुयाण सामण्णेण देहजुअंअपरिगहियं भणियं । इदानिंतिविह-परिग्गहियं भण्णति[भा.६०६] चउलहुगादी मूलं, जहन्नगादिम्मि होति अच्चित्ते।
तिविहेहिं परिगहिते, अदिदिढे य देहजुते॥ चू.इमा वि अड्डोकंतीचारणिया देहजुते अचित्तेपायावच्चपरिग्गहेजहन्नए अदिढेचउलहुयं दिवे चउगुरुयं । कोडंबिय परिग्गहे जहन्नए अदिढे चउगुरुं, दिढे छल्लहुं । दंडियपरिग्गहे जहन्नए अदिटे छल्लहुयं, दिउछग्गुरुयं । एतेणचेव कमेण तिपरिग्गहे मज्झिमए चउगुरुगादि छेदे ठाति । एतेण चेव कमेणं तिपरिग्गहे उक्कोसए छल्लहुआदि मूले ठाति ।।
भणियं देहजुअं। इदानिं पडिमाजुअंभण्णति[भा.६०७) पडिमाजुते वि एवं, अपरिग्गहि एतरे असण्णिहिए ।
अचित्तसोयसुत्ते, एसा भणिता भवे सोधी । चू, पडिमाजुयं पि एवं चेव भाणियव्वं । जहा देजुअंअचित्तं अपरिग्गहं तहा पडिमाजुअं असण्णिहियं अपरिग्गहियं । जहा देहजुअं अचित्तं सपरिग्गहं तह पडिमाजुअं असिण्णिहियं सपरिग्गहियं भाणियव्वं । इतरेसु पुण जुगच्छिड्डणालियादिसु मासगुरुं । एत्थ सुत्तनिवातो एसा अचित्तसोयसुत्ते सोही भणिया ॥ [भा.६०८] एतासामण्णतरे, तु सोतए जे उदिन्नमोहो उ ।
सनिमित्तऽनिमित्तं वा, कुजा निग्धातणादीणि ।। चू. एतेसिंअचिततसोआणंसनिमित्ते अनिमित्तेवा मोहुदए (एतेसिं] अन्नतरे अचित्तसोतए सुक्कपोग्गले निग्घावेति, सो आणादि विराधनं पावइ ।।इमा संजमविराधना [भा.६०९] रागग्गि संजमिंधण, दाहो अह संजमे विराहणया।
सुक्कक्खए य मरणं, अकिच्चकारित्ति उब्बंधे ।। चू. राग एवअग्नि रागाग्नि, संजम एव इंधणं संजमेघनं, अतस्तेन रागाग्निनासंयमेन्धनस्य दाहो भवित विनाशेत्यर्थः । “अह" इति एष संयमविराघणा । इमा आत्मविराघना पुणो पुणो निग्घायमाणस्स सुक्कक्खए मरणं भवति । ते वा सुक्कपोग्गले निग्धाएत्ता अकिच्चकारि त्ति काउं अप्पाणं "उब्बंधेति" उल्लंवेति त्ति वुत्तं भवति ॥ इयाणि अववातो भण्णति[भा.६१०] . बितियपदं तेगिच्छं, निव्वीतियमादियं अतिक्ते ।
अट्ठाण-सद्दहत्थं, च पच्छा अचित्त जतणाए । चू. “बितियपदं" अववायपयं, तेन कयाति सुत्तपडिसिद्धं करेज्ज । कह? निव्वीतियमादियं तेइच्छं जया अइक्वंतो तह वि अनुवसंतो । “अट्ठाण" पच्छद्धं ।।
"अट्ठाणं' ति अस्य व्याख्या - Jain Education International
For Private & Personal Use Only
www.jainelibrary.org