________________
४०६
निशीथ-छेदसूत्रम् -३-२०/१३८१
अहवा-जं चेव तवतियं तं चेव छेदतियं पि मासब्अंतरं चउमासमंतरं छम्मासमंतरं च, जहा एवं तम्हा भिन्नमासादिछम्मासं तेसु छिन्नेसु छेदतियं अतिकंतं भवति, ततो वि जति परं आवजति तो तिन्नि वारा मूलं दिनति । जइ पुणो विआवजइ तो तिन्निवाराअणवढं दिज्जति । जइ पुणो आवजइ तो एक्कं वारं पारंचियं पावति । एवं असंचतियं उग्धातियं गतं । जइ पुण असंचतियं अनुग्घातिय पट्ठवियं तो एयाओचेव अइक्वंतगाहाओसिंघावलोयणेणं अनुसरियव्वा। इमेण अत्थेण सो चेव उभयतरगो पच्छित्तं वहतो वेयावच्चं करेंतो आवजइ अप्पं बहुअंवा तो से गुरुओ भिन्नमासो दिज्जति । पुणो आवजंतस्स सो अट्ठारसवारा दिज्जति । ततो परं पन्नरसवारा दिजति । ततो परं पन्नरसवारा मासियं गुरुअ दिज्जति । ततो परं पन्नरस्स चेव वारा दोमासियं गुरुअं दिज्जति । ततो परं पन्नरसवारा तेगासियं गुरुअं दिजति । ततो वि जइ परं आवजइ तो चउमासियं गुरुं पंचावारा दिज्जति । जइ पुणो वि आवजति पंचमासियं तिन्निवारा दिज्जति । जइ पुणो वि आवजइ तो एवं वारं छ'गुरुअ दिज्जति । जइ पुणो वि आवजइ तो छेदतिगं, तोत मूलतिगं, ततो अणवठ्ठतिगं, ततो परं एकंपारंचियं, एवं असंचतितं अनुग्घातितं ।।
एस्थ असंचतिते उग्घायानुग्घायावत्तिठाणलक्खणं इम[भा.६५४६] उक्कोसाउ पयाओ, ठाणे ठाणे दुवे परिहवेजा।
एवं दुगपरिहाणी, नेयव्वा जाव तिन्नेद ।। धू- उक्कोसा उग्धातिया वीसं भिन्नमासपदा भवंति, तेहिंतो दो पडिया, जाया अट्ठारस ते उकोसा अनुग्धातियभिन्नमासा भवंति, एवं मास-दुमास-तिमास-चउम्मास-पंचमासठाणेसु ।। एते आवत्तिठाणा भणिया-दोण्हं पुण एतेसि इमेण विहिणा[मा.६५४७] बारस दस नवचेव तु, सत्तेव जहन्नगाइ ठाणाई।
वीसऽद्यारस सत्तर, पन्नरहाणी मुनेयव्वा ॥ धू-ये सेसा वीसा भिन्नमासाणं अट्ठ झोसिय पच्छद्धेण जुतेहिंतो झोसियंति ते गहिया, पुव्वद्धेण झोसियसेसा गहिया ।के पुण झोसिजंति इमे[भा.६५४८] अट्टह उ अवनेत्ता, सेसा दिज्जंति जाव तु तिमासो।
जत्थऽट्टकावहारो, न होति तं झोसए सव्वं ।। घू-वीसा भिन्नमासाणं अट्ठझोसिया सेसा बारस भवंति, एते विबारस तहेव छम्मासा काउं दायव्वा ! अट्ठारसण्हं अट्ट झोसित्ता सेसा दस भवंति, एते दस तहेव छम्मासा काउं दायव्वा । सत्तरसहं अट्ट झोसित्ता सेसा नव भवंति. ते वितहेव छम्मासा काउंदायव्वा । पन्नरसण्हं अट्ट झोसित्ता सेसा सत्त भवंति, ते वि तहेव छम्मासा काउंदायव्वा । वीसियादि अट्ट झोसित्ता सेसा बारसादिया जहन्नठाणा भाणियब्वा । जत्थ पुण अट्ठन पूरेजजहा चउमासपंचमासेसु तत्थ सव्वं चेव झोसिजति । अट्ट त्ति - अट्ठमासिया मज्झिमा तवभूमी, एतीए अनुग्गहकरणं ति अतो अट्ठभागहारेण झोसणा कता, जे वारसादिया जहन्नठाणा ते वि ठवणारोवणप्पगारेण छम्मासे काउंसानुग्गहं निरनुग्गहं वा आरोविञ्जति ॥जतो भण्णति[भा.६५४९] छहि दिवसेहि गतेहिं, छण्हं मासाण होति पक्खेवो ।
छहि चेव य सेसेहिं, छह मासाण पक्खेवो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org